________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - गाथा-], नियुक्ति: [५३-५५], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
श्री जत्थ जत्थ गच्छति तत्थ तत्थ समतो रुवावबढे अत्थे ओहिणा जाणति पासति य, से तं मझगयं ओहिणाणं । एथ सीसो अनानुगाआवश्यक आह--भगवं! अंतगयमझगयाण को पडिविसेसो ?, आयरिओ आह-अंतगयं तिविहं वणियं, तत्थ पुरतो अंतगएण पुरतो चेव मिकः चूर्णी संखेज्जाणि वा असंखेज्जाणि वा जोयणाणि ओहिणा जाणति पासति, मग्गतोअंतगएणं मग्गतो चेव संखेज्जाणि असंखेज्जाणि क्षेत्राधवश्रुतज्ञाने वा जाणति पासति, पासतो अंतगए पासतो चेव संखेज्जाणि वा. मज्झगएण सन्यतो समंता संखेज्जाणि का असंखेज्जाणि या स्थान
जोयणाणि जाणति पासति, तम्हा एतेण कारणेणं अंतगयस्स व मज्झगयस्स व महतो चेव पडिविसेसोत्ति । ॥५७॥
हा अणुगामियओहिण्णाणपसंगण चेव अणाणुगामिओवि ओधी तप्पडियक्वोत्तिकाऊण भण्णति, तत्थ अणाणुगामिओ Vणाम जो तमोहिण्णाणिं मच्छन्तं पाणुगच्छति, जत्थेव उप्पण्णं तमि चेव ठाणे जाणति पासति, ततो ठाणानो अण्णस्थ गतो ण|
जाणइ पासइ, एत्थ दिद्रुतो परिसो, जहा-कोइ पुरिसो अगणिमुज्जालेऊणं तस्सेव अगणिस्स परिपेरंतेहिं परिघोलमाणो२तं उज्जो-।
यठाणं पासति, अन्नत्थ गए ण पासइ, एमेव अणाणुगामियं ओहिण्णाणं जत्थेव समुप्पज्जद तत्थेव संखेज्जाणि २ जोवणाई आहिगाण्णाणी जाणति पासति, अण्णत्थ गए ण जाणति पासति । से तं अणाणुगामियं ओहिण्णाणं । इयाणि जेसि जीवाणं ओधा आणु-। गामितो अणाणुगामितो वा ते इमाए गाहाए भण्णति, तंजहा
अणुगामितो य ओही० ॥ ५६ ।। जो मेरइयदेवाण ओही सो णियमा आणुगामिओ, जो पुण मणुस्सतिरियाणं सो आणु-1&ा बागामिओ वा होज्जा अणाणुगामिओ वा होज्जा मिस्सो वा होज्जा, मिस्सो णाम जं पुबदिट्ठ अत्यं अग्यात्थ गओ किंचि उबलभइ दि किंचि णो उबलभइ सो मिस्सो भन्नति । अणुगामियंति चउत्थदारं सम्मत्तं ॥ याणि अवहाणन्ति पंचमं दारमागतं, तं च
दीप अनुक्रम
R
[69]