________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - /गाथा-], नियुक्ति: [५३-५५], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
चूर्णा 51
सनाक
18 वा सँठाणंति वा एगट्ठा, मवणवासीणं देवाणं पल्लगसंठितो ओधी भवति, वाणमंतराणं पुण पडहगसंठिओ ओही भवति, जोइसियाणं | आनुगामिआवश्यक देवाणं झल्लरिसीठतो ओही भवति, सोहम्मातो आरम्भ जाव अच्चुतो कप्पो एतेसि कप्पोवगाणं देवाणं अद्धमुइंगागारसंठिओ ओहीदकोऽवधिः
भवति, गेवेज्जगदेवाणं पुष्फचगेरीसंठितो भवति, अणुत्तरोववाइयाणं देवाणं जवणालीसंठितो भवति, तत्थ जवणाली णाम जीए श्रुतज्ञानणालीए जवा चाविज्जति सा जवणाली भण्णइत्ति । मेरयदेवाणं ओहिस्स संठाणं भणितं । ॥५६॥ इयाणि तिरियमणुयाणं जारिस ओहिस्स संठाणं तं भण्णति, सो यतिरियमणुओही हयगयादीसठाणसंठितो पुब्बि चेव भणिII तोत्ति। संठाणित्ति दारं गतं ।। इयाणिं आणुगामियत्तिदारं आगतं, तत्थ आणुगामियं णाम जं तमोहिण्णाणिणं गच्छंतमणुगच्छति तं
आणुगाभियं भण्णइ, तं च दुविहं भवति, तंजहा--अंतगयं च मज्झगयं च, तत्थ जं तं अंतगतं तं तिविहं भवति, तंजहा-पुरओ IN अंतगर्त मग्गतो अंतगयं पासतो अंतगतंति, तत्थ पुरंतो अंतगयं णाम तमोहिण्णाणिं पहुच चखिदियमिव अग्गतो दरिसणसामलास्थजुत्तंति वुत्तं भवति, जत्थ जत्थ ओहिणाणी गच्छइ तत्थ तत्थ पुरतो अबटिया रूबावबद्धा अत्था जाणेति पासति य, से 12 CI पुरतो अंतगयं । तत्थ मग्गतो अंतगतं णाम मग्गतोत्ति वा पिट्ठउत्ति वा एगट्ठा, जत्थर सो ओहिष्णाणी गच्छति तत्थर संफरिसि-G
या फासिीदयमिव पिट्ठतो अवट्ठिता रूवावषद्धा अत्था ओहिणा जाणति पासति, सेतै मग्गतो अंतगयं । पासतो अंतगयं णाम वामतो दाहिणतो वत्ति वुत्तं भवति, जत्थ जत्थ सो ओहिणाणी गच्छति तत्थ तत्थ सोइदिएणमिव पासतो अवत्थिता रुवावबद्धा अत्था ओहिणा जाणति पासति य, तं पासतो अंतगतं, सेत अंतगतं ।। तत्थ मज्झगतं णाम जे समततो अत्थग्गाहि तं मझगये |भणति, एत्थं दिलुतो फरिसिदियं चेव, जहा फरिसिदिएणं समंतओ फरिसिए जीवो अत्थे उबलभति, एवं सोवि ओहिणाणी !
दीप अनुक्रम
REERESTERESREERSE
M
॥५६॥
२-62
[68]