________________
आगम
(४०)
भाग-3 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - गाथा-], नियुक्ति: [५३-५५], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
कारः
दीप अनुक्रम
श्री
उकोस मणुस्सेसु०॥ १३ ॥ तत्थ उकस्सगहणेणं परमोहिस्स गहणं कतं, जहण्णगहणणं तिसमयाहारगपणगजीपप्पमाणआवश्यक मेचस्स ओहिस्स गद्दषं कतं, सो य परमो मणुएसु चेव एगेसु भवति, जहणाधी पुण मणुएसु वा तिरिएम वा भवेज्जा, चूर्णी जहण्णुकोसवज्जो मज्झिमओधी भणति, सो य उसुवि गतीसु मवति, उफोसेण य ओही जाव लोगप्पमाणमेसो ताव परिश्रुतज्ञाने || बडेज्जा, ततो परं पत्थि पडिवातोत्ति । खेत्तपरिमाणंति दारं गतं । इदाणिं तइयं संठाणोति दारमागतं, तस्थ संठाणं णाम !
संठाणति वा आगितित्ति एगला, तं च जो सो हेढे वण्णितो जहण्ण उक्कोस मज्झिमो य तिविही ओही तस्स इमं संठाण-तत्थ ॥ ५५॥
&ा थियुगागारु जहणो० ॥ ५४॥ जो सबजहण्णो आही सो थियुगागारसंठितो भवति, तत्थ थिचुगाभारसंठितो णाम
पाणियपिंदुसंठाणोत्ति वुत्तं भवति, जो पुण सन्चुकोसओ ओही सो बट्टो भयति, जो व सो तस्स उकोसगस्स ओधिस्स बट्टभावो सो
पुण लोगं पडुच्च किंचिआयतो भवति, जो पुण सो मजिशमोहा सो खेतं पडुच्च अणेगविहसंठाणो भवति, तंजहा-तप्पागारसंIMIठाण सठियं खेत्तं पडुच्च तप्पागारसंठितो भवति, पल्लगसंठाणसठियं खत् पहुच्च पालगसंठितो भवति, तहा हयसठाणसठियं खत्त
पहुच्च हयसंठिओ भवति, गयसठाणसंठियं खत्तं पच्च गयसंठितो भवति, एवमाइ, पव्वयसंठाणसंठियं खत्तं पडलच पच्चयसैठिओ भिवति, एवमादि, तत्थ जो सो मज्झिमओ ओही अणेगसठाणो भणितो तस्स तप्पगारादीणि संठागाणि भवंति, जेसिं था। 1 हयादीणि संठाणाणि भवंति ते इमाए गाहाए भण्णांत, तंजहा
तप्पागारे पल्लग०॥५५॥ तस्थ तप्पागारसंठितो ओही नेरइयाण भवति, तत्थ तप्पयग्गहषेण जे पदिसंतरणणिमित्त लोएणं तप्पया पाति तेसिमेयं गहणं कयंति, तस्स य नप्पयस्स आगारो तप्पागारो, आगारो णाम आगारोति चा आगितित्ति
CREAPSEXREACH RED
M
[67]