________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं F /गाथा-], नियुक्ति: [४४-४६], भाष्यं H पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
श्री पूण परमोही भवति सो एगषदेसोगार्ड दव्वं पासति, तं पुण परमाणु वा वतिरित्त वा, कम्मगसरीरं च अगुरुयलहुयं च दवं परमावधेः आवश्यकता पासइ, जो य ओहिणाणी तेयकसरीरं जाणति पासति सो अप्पणो वा परस्स वा तीताणागताणं भावाणं पुरतं जाणति, पूहुत्तसद्दोगा चूणी पुन्वभणितो चेव दट्ठब्बोधि ।। इदाणि दव्यखेचकालभावा पड्डुच्च जो परमोहिस्स विसओ सो भण्णतिश्रुतक्षान परमोहि असंखेज्जा०॥४५॥ जो परमोही भवति सो लोग जाणति चेव, अलोगेवि से असंखज्जेसु लोगप्पमाणमेचेसु ॥५॥ खंडेसु विसओ भवति, कालतो पुण असंखज्जाओ उस्सप्पिणिओसप्पिणीओ तीयं च अणागय च जाणति पासति, दव्वो सब्व-|
सासविदब्वाई जाणइ पासइ, भावओऽवि तेसिं दवाणं कालगणीलगाइणो भावा जाणति पासति । एत्य सीसो आह-भगवं! जाणि ५ वाणि खेत्तओ अलोए लोयप्पमाणमेत्ताई खंडाई जापड पासइ ताणि कतराए उवमाए अम्हेहिं गेण्डियब्वाइंति, आयरिओ8 है आह खेत्तस्स उवमा अगणिजीवा भवंति, सा य तेहिं अगणिजीचेहिं जहा भवति तहा हेढे वणितचि ।। इदाणि तिरियाण सरीरगाई मा पहुच जस्स वा जावतिओ ओहिविसओ सो इमेण माहापूवरेण भण्णति, तंजहाटू आहारतेयलंभो उकोसेणं तिरिक्वजोणीसु ॥ ४६॥ पूर्वाध ॥ तिरिक्खजोणिया जहण्णेण ओहिणा ओरालियं
सरीरं जाणिज्जा, उक्कोसेण ओरालियवेउम्क्यिआहारमतेयगसरीरणि जाणति पासंति य, कम्ममसरीरं पुण ण चेव जाणति ण | 81 वा पासंतिचि ॥ एस तिरिक्खए मणुए य पहच्च गुणपच्चइओ एवंविहो ओही बण्णिओ । इदाणि पेरायाण देवाण य भवपच्चलाइओ ओही भणिहामि, तत्थ पुचि नेरइयाणं ओहेण जहण्णर्य उक्कोसयं च इमेण गाहापच्छद्धेण भणीहामि, तंजहा
गाउय जहण्ण ओही णिरएसु य जोयणुकोसो ॥४६॥ पश्चाध ॥ रइया जहणोण ओहिणा गाउयं पासंति, उक्कोसेणं
564645
दीप अनुक्रम
॥५२॥
[64]