________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 1
भाष्यं [-]
अध्ययनं -1.
मूलं [- / गाथा-1, निर्युक्तिः [ ४२-४४]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०], मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक चूर्णी श्रुतज्ञाने
॥ ५१ ॥
दव्वाणि गहियाणि न ताव मणेति ताणि मणदव्वाणिं मण्णंति, जाहे य मनिसाणि भवंति ताहे मणी भष्णति, जो ओहिणाणी मणदव्वाणि पासति सो खेतओ लोगस्स रूवावचद्धं संखेज्जतिभागं पासति, कालतो पुण पलिओयमस्स संखेज्जे भागे तीतं च अणागयं च जाणति पासति, जो कम्मगदव्याणि पासइ सो खित्तओ लोगस्स रूवावबद्धे संखेज्जभागे जाणति पासति, कालओ पुण पलिओ मस्स संखेज्जतिभागे तीयं च अणामयं च कालं जाणति पासति, मावओ, जे तेसिं दब्वाणं कालगणीलगादिणो मावा ते जाणइ पासइ, जो पुण ओहिणाणी खेचतो रूवावबद्धं लोग ता जाणति पासति सो कालतो तत्तो थोतॄणयं पलिओदमं तीतं अणागर्य च कालं आणति पासति । किंच-मज्झिमओहिस्खेत्तपरिमाणे चैव वकुमाणे जोऽवि इयाणि ओही भणिहि सोवि मज्झिमओ चैव दट्ठब्वो। तंजहा
तेयाकम्मसरीरे० || ४३ ।। जो ओहिनाणी तेयगसरीरं कम्मगसरीरं तेयग (कम्मग) सरीरगहणपा उम्गाणि दष्याणि भासं भासा गणपाउग्गाणि य दव्वाणि दब्बतो जाणति पासति सो खेचतो रूवावबद्धे असंखेज्जे दवसमुद्दे ओहिणा जाणति पासति, कालतो पुण असंखेज्जं कालं तीतं च अणामयं च ओहिणा जाणति पासति, भावतों में जे तेसिं दव्वाणं कालगणीलगातिणो भावा ते जाणति पासतिति । इयाणि जं तं उक्कोसयं खेरापरिमाणं हेडे वणितं तं पब्च तेयगसरीरं च इमं गाहासुतमागतं -
एगपदे सोगा० ॥ ४४ ॥ जो परमोहिणाणजुत्तो जीवो भवति सो एगपदेसोगाढं कम्मकसरीरं लभति, लभति णाम जाणातिति वृतं भवति, ण केवलं परमोही एकपदेसोगाढं कम्मकसरीरं चैव जाणति, किं तु परमाणु वा परमाणुवतिरित्त वा सं जाणेज्जा, जाणि य अगुरुलहुयदन्याणि ताणिवि सो परमोदी एगपदेसोगाढाणि जाणिज्जा, अण्णे मणंति- 'एगपदेसो' गाहा, जो
[63]
मनतैजसकार्मणानामवधिः
॥ ५१ ॥