________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - /गाथा-], नियुक्ति: [४०-४२], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
श्री आवश्यक
चूणों श्रुतज्ञाने
सत्राक
द्रव्याणि
॥५०॥
कम्मकमणभासाए य तेय आहारए खेत्ते ॥ ४० ॥ पश्चाध ॥ खेत पडुच्च पुवं कम्मकसरीरस्स तिविधा द्रव्यादि| वग्गणा भणिता, तंजहा- अग्गहणवग्गणा गहणवग्गणा पुणो य अग्गबणवग्गणात्ति, एवं मणस्सवि तिण्णिवि पगारा भणिया,
वगेणाक्रमः एक्कग्गहणेण तज्जातीताणं गहणंतिकाऊण आणपाणुस्सवि मासाएवि तिण्णि चेच पगारा भणिता, तेयस्सवि तिणि पगारा :
गुरुलघुभणिता, आहारकस्सवि तिणि पगारा, एगग्गहणे तज्जातीयाणं गहणंतिकाऊण ओरालियवेउबियाणवि तिण्णि चेव पगारा 8 भणितत्ति ।। इयाणि एतेसिं चेव पयागं जत्थ गरुयलहुयाणि दम्बाणि भवंति जत्थ वा अगुरुयलहुयदव्वाणि भवति ताणि इमाए गाहाए भणंति, जहा
तेआहारगविकुब्वणोराल०॥४१॥ तेयकसरीरं तेयगसरीरस्स अग्गहणपाओग्गाओ दबवग्गणाओ आहारकसरीरं आहारकसरीरस्स य अग्गहणपाओग्गाओ दख्ववग्गणाओ उच्चियसरीरं बेउब्वियसरीरस्स य अग्गहणपाओग्गाओ दब्बबग्गणाओ ओरालियसरीरं ओरालियसरीरस्स य अग्गहणपाओग्गाओ दबवग्गणाओ, एताणि गरुयलहुएसुदब्वेसु निष्फजति, भासा भासाए य अग्गबणपाउग्गाणि दव्वाणि आणपाणू आणपाणुस्स य अग्ग• मणो मणस्स य अग्गहणपाउग्गाणि दख्वाणि कम्मगं कम्मकस्स य अग्गहणपाउम्गाणि दब्वाणि, एताणि अगुरुयलहुए निष्फज्जति । जाणि पुण ताणि तेयकसरीरस्स अतिथूरतणेण | अग्गहणपाउग्गाणि दब्बाणि भासाए व अतिसुहुमत्तणेण अग्गहणपाउम्गाणि दय्याणि ताणि अंतराले वट्टमाणाणि दव्वाणि |गुरुलहुयाण अगुरुलहुयाणि य भण्णातचि ।। मज्झिमओहिखेत्रपरिमाणाहिकारे चेव बङ्कमाणे इम गाहामुत्तमागतं, तंजहा-
॥५०॥ संखेज्ज मणोदष्ये ॥ ४२ ॥ वत्थ मणब्वाणि य भवंति मणो य भवति, मणदव्वाणि पाम जाणि मणपाउग्गाणि
दीप अनुक्रम
SECREENSECREASE
SHESARSACCE
[62]