________________
आगम
(४०)
भाग-3 “आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं
मूलं - /गाथा-], नियुक्ति: [३९], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
निष्ठास्थाने
सत्राक
श्री चेव दवेसु णिहाइ, गिट्ठाइ णाम ताणि चेव -दव्याणि पासिऊण परिवठतित्सिवुत्वं भवति । इदाणि अमेत गाहासुर्च सहस्थं हेवा अवधिआवश्यक वणितं एपस्स दबवागणाणं खेतवम्गणाण य दोण्हवि जाओ गणपाओग्गाओ अरगहणपाओस्माओ य वरमगाओ वासिंस्थापन
चूणा कमपरिचाठिं मणिहामि, वस्थ दनवग्गणार्ण अणुक्कमपरिमाडी इमेण गाहापुषझेणं गहिता, तेजहाश्रुतज्ञाने
(ओरालविउब्याहारतेअभासाणपाणमणकम्मे । अह दव्ववग्गणाणं, कमो विवज्जासओ स्वित्ते ॥ ३९।। ॥४९॥ कम्मोवरि धुवेयरसुण्णेयरवग्गणा अणंताओ। चउधुवर्णतरतणुवग्गणा य मीसो तहाऽचित्तो॥४०॥
ओरालियचेउब्वियाहारगतेअ गुरुलहू दव्वा । कम्मगमणभासाई, एआइ अगुरुयलहुआई ॥ ४१ ॥ (इतिवृत्तौ) |
थाहारतेयभासामणकम्मकदब्बवग्गणासु कमो॥४०॥ पूर्वाधं ॥ तत्थ आहारकग्गहणेण एगग्गहणे गहणं तज्जा-14 Mइयाणं सव्वेसि भवतिचिकाऊण वेउब्वियओरालियावि गहिया चेव, तेणं पुर्व तिविहाओ ओरालियस्स सरीरस्स वग्गणाओ भणिआओ,
जहा- अग्गहणवरगया महणवग्गणा पुणोऽचि अग्गहणवग्गणा चेव, एवं वेउब्वियस्सवि तिण्णि चेव पगारा भाणियब्वा, आहारकस्सवि तिष्णि चेव पगारा भणिता, तेयकास भासाए य दोहवि तिष्णि पगारा भणिया, एगमहर्षण महणं तज्जायाणं सबसि HI भवतित्तिकाऊण भासागहणेण आणापाणुस्सवि गहणं कतं चैव भवति, तस्सवि आणापाणुस तिष्णि पगारा भणिता, मणकम्म- 12
काणवि दोण्हवि तिष्णि चेव पगारा मणिता । दन्नवरगणासु कमो भणितो ॥ इयाणि खेचक्रमणासु कमो इमेण गाहापच्छद्रेण ॥४९॥ हामण्णइ, जहा
दीप अनुक्रम
SI-LESS
[61]