________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं F /गाथा-], नियुक्ति: [३८-३९], भाष्यं H पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री
प्रत
सत्राक
हुमत्तणेण खंधाणं अग्गहणपाउग्गा ओगाहणवग्गणा, ताओवि एक्कुत्तरियाओ कम्मगसररिस्स असंखेज्जा ओगाहणवग्गणाओ गंता द्रव्या दएगा कम्मगसरीरस्स गहणपाउग्गा ओगाहणवग्गणा, गहणपाउग्गावि एकत्तरियाए असंखेज्जाओगाहणवग्गणाओ गंता अति-लार
चगणाः चूणा थूरचणेण खंधाणं एगा कम्मगसरीरस्स अग्गहणपाउग्गा ओगाहणवग्गणा, एवं एतेण कमेण मणस्सवि अग्गहणं गहणं पुणोविलाप
18 अग्गणमुहेण तिणि पगारा भाणियब्वा, एवं आणापाणुस्सवि तिण्णि पगारा भाणियब्बा, भासाएवि तिनि पगारा माणियब्वा, ॥४८॥ तेयगस्सवि तिन्त्रि पगारा माणियब्बा, आहारगस्सवि तिष्णि पगारा भाणियच्या, वेउब्वियस्सवि विष्णि पगारा भाणियव्वा,
| ओरालियस्सवि तिष्णि पगारा भाणियब्वा, एवमेयातो खेतवग्गणाओ भाणियब्बाओ। कालवग्गणा एगसमयावतिकादी सव्वा गहणं एंति, भावेऽवि सब्बा वग्गणाओ गहणं एंति, गुरुकलहुका अगुरुकलहुका य, एयाओ कस्सवि एंति कस्सइ णिति ।।४ इयाणि तीए गाहाए अत्थो समोतारिज्जति, तंजहा
जाणि तेयकसरीरस्स अतिथूरतणेण अग्गहणपाउग्गानि दब्वाणि भासाए य जाणि अतिमुहुमत्तणणं अग्गहणपाउग्गाणि दब्याणि एत्थ अंतरालं भवति, पवतो लहति णाम ओहिण्णाणं पडिवज्जइति वुत्तं भवति, पट्टवतो णाम तप्पढमयाए एतानि दवाणि पासित्तुमारभतित्ति वुत्तं भवति, गुरुलहुअगुरुलहुयं णाम जो तेयकसरीरस्स भासाए य अंतरदच्चा तेसिं केइ गुरुलहुया केह अगुरुलहुया, ते गुरुलहुगा अगुरुलहुगा य ओहिनाणी पढमं पासिऊण जति पसत्थेहिं अज्झवसाणेहिं बट्टाति ततो बिसुद्धपरिणामगो ओहिणा परिवड्डमाणेण उवारं जाव अचित्तमहाखंघो ताव पासति, हेट्ठावि जात परमाणू पोग्गला ताव पासति, अप्पसत्थेहिं पुण अज्झवसाणेहिं वद्दमाणो आविमुद्धपरिणामको ओहिणा हायमाणेणं एवं चेव उवरि हिट्ठाओ, तं ओहिणाणं तेसुश
दीप अनुक्रम
44-%
[60]