SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आगम (४०) भाग-3 “आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं मूलं [- /गाथा-], नियुक्ति: [४७], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1 प्रत पेण सत्राक नव- श्रीजोयणं पासंतित्ति । एस ओहेण णिरओही वण्णितो। इयाणि पत्तेय पत्यं सत्चसुवि पुढवीसु जहष्णुकोसयं ओहिं यण्णे हामि, तंजहावमानिकाआवश्यक चत्तारि गाउयाई, अडुढाई तिगाउयं चेव । अड्डाइज्जा दाणि य दिवङ्गमेगं च णरएसु ॥४७।। जस्स रयणप्पमा- नामवधिः पुढविणेरइयस्स दसवाससहस्साई जहणिया ठिती सो अदुवाई गाउयाई ओहिणा जाणति पासत्ति, जस्स पुण रयणप्पभापुढविश्रुतज्ञाने परइयस्स सागरोपमं ठिती सो चत्तारि गाउयाई ओहिणा जाणइ पासति, एवं जाल अहे सत्तमाय जहण्णठितीओ अद्धगाउयं उका सद्वितीओ गाउयं ओहिणा जाणति पासति । एस ताव गरयाणं आहेण पत्तंगण य जहण्णुकोसओ ओही पण्णिओ । इदाणि ॥५३॥ देवाणं ओहेण पत्तेगेण य जहण्णयं उक्कोसयं च ओहिं मणिहामि, तत्थ ओहेण देवा जहण्णेण अंगुलस्स असंखज्जतिभाग ओहिणा जाणति पासंति, उक्कोसेणं सभण लोगनालि ओहिणा जाणंति-पासंति, एस ओहेणं देवाणं ओही भणिओ. इदाणिं पत्तेयं पत्तेयं देवाणं जहण्णुक्कोसयं ओहि भणिहामि-तत्थ भवणवासिणो दसप्पगारा असुरकुमारादी थणियकुमारपज्जवसाणा,181 एतेर्सि दसण्हपि जहण्णओ ओही पणुवीस जोयणाई, उक्कोसओ आही असुरकुमारवज्जाणं संखेज्जाई जोयण्णाई, असुरकुमारा राणं पुण उकासेणं असंखिज्जे दीवसमुद्दे ओहिणा जाणंति पासंति, वाणमंतराणं पुण जहंनउकोसओ ओही जहा असुरकुमारवज्जाणं ओही भवणवासीणं तथा भाणियब्बो, जोइसिया जहणणवि संखिज्जदीवस मुद्दे उकोसेणवि संखेज्जे दीवसमुद्दे ओहिणा जाणीत पासंति । चेमाणिया सोहम्मातो आरम्भ जाव सम्वसिद्धगा देवा ताव जहणणं अंगुलस्स असंखज्जतिभागं ओहिणा जाणंतित कपासंति, अहे पुण जो एतेर्सि सोहम्मगाणं बेमाणियाणं अणुत्तरोबवाइयपज्जवसाणाण देवाण ओहिणाणविसओ सो इमाहिं । प्रतिहिं माहाहि भण्णति, तंजहा दीप अनुक्रम व [65]
SR No.035053
Book TitleSachoornik Aagam Suttaani 04 Aavashyak 1 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy