________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - गाथा-], नियुक्ति: [३८-३९], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
वृणी
8
दीप अनुक्रम
Mचउविहाओ वग्गणाओ देसेति, तजहा- दब्बतो खेतओ कालतो भावतो, तत्थ दब्बती इमातो वग्गणातो भवंति, तंजहा-13 वर्गमाआवश्यक
एगा परमाणुपोग्गलाण दन्बवग्गणा, एगा दुपदेसियाण, एवं जाव दसपएसियाण, एगा संखेज्जपएसआणं खंधाणं वग्गणा, एगाप्ररूपणा
असंखेज्जपएसियाणं खंधाणं वग्गणा, एगा अणंतपएसियाणं खंधाणं वग्गणा, एयाओ दव्ववग्गणाओ । इयाणि खेत्तवग्गणाओ, . श्रुतज्ञाने
पतंजहा- एगा एगपएसोगाढाणं पोग्गलाण वग्गणा, एवं जाव एगा दसपएसोगाढाणं पोग्गलाणं वग्गणा, एगा संखेज्जपएसो-।
गाढाणं वग्गणा, एगा असंखेज्जपदेसोगाढाणं, एयाओ खेतवग्गणाओ । इयाणि कालवग्गणाओ, तंजहा- एगा एगसमयट्ठि॥४५॥
तीयाणं पोग्गलाणं वग्गणा, एवं जाय एगा असंखेज्जसमयठितीताणं पोग्गलाणं वग्गणा, एयाओ कालवग्गणाओ। इयाणि चावीसभदातो भावबग्गणातो भण्णति, तंजहा-एगा एगगुणकालाणं पोग्गलाणं वग्गणा, एवं जाव एगा अणंतगुणकालाणं पोग्गलाणं वग्गणा, एवं नीललोहियहालिदसोफिलावि यण्णा भाणियब्वा, एवं दो गंधा पंच रसा अट्ट फासा य भाणियब्बा, जाव एगा अर्णतगुणलुक्खाणं । पोग्गलाण वग्गणा, एगा गरुयलहयाण पोग्गलाणं वग्गणा, एगा अगुरुलहुयाणं, एवमेयाओ वग्गणाओ, गंधरसफासगरुयलहुयअगरुय
लहुयसहियाओ बावीस वग्गणाओ भवंतित्ति । एयाओ कालभावाणं वग्गणाओ पसंगेण भणियाओ। एत्थ पुण दबवग्गणासु खेत्तवग्गहोणासु य पाहण्णण आधिगारो। तासु य दव्ववग्गणासु खेत्तवग्गणासु य पंचण्डं सरीराणं भासाए आणपाणुस्स मणस्स य जाओ अग्गहणपा
उग्गाओ वग्गणाओ जाओ य गहणपाओग्गाओ ताओ भण्णंति, तंजहा-एगा परमाणुपोग्गलाणं वग्गणा जाव अणंतपदसियाणं खंधाणं ॥४५॥ बग्गणा, तत्थ जहिं पढमो अणतसद्दो णिफण्णो तमणंतरं एकुत्तरियाए परिखुड्डीए जाहे अणते बारे गुणियं भवति ताहे एगा ओरालियसरीरस्स अग्गहणपाओग्गा दन्यवग्गणा भवति, कहं , जो ओरालियसरीरं एचोऽवि थूलतरएहितो खंधेहितो निष्फणं, XI
[57]