________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - गाथा-], नियुक्ति: [३८-३९], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
वर्गषा
प्रत
सत्राक
चूणों श्रुतज्ञाने ॥४६॥
काते य अणंताणतपदोसिया खंधा तं ओरालियसरीरं पहुच्च थोवतरएहि परमाणूहिं णिफण्णत्ति, अतो ते अणंताणतपदेसिया दाखंधा ओरालियसरीरस्स अम्गहणपाउग्गा दबवग्गणा भवति, जाहे य ते अणताणतपदसिया खंधा एक्कुत्तरियाए परिवड्डीए
प्ररूपणा अणंते वारे गुणिया ताहे ओरालियसरीरस्स एगा गहणपाउग्गा दब्बवग्गणा भवति, किं कारण, जेण तावरूविमेत्तेहि खंधहि ओरालियसरीरं णिफज्जति, तेहिंतोवि ओरालियसरीरस्स गणपाउग्गेहिंतो खंघहिंतो एक्चरियाए बड्डीए अर्णवाओ दब्बवग्गजाओ वालउं ताहे एगा ओरालियसरीरस्स अग्गहणपाउग्गा दबवग्गणा भवति, कि कारण, जम्हा आरालियसरारगहणपाङग्गाह खंधेहितो बहुतरहिं परमाणूहि णिफण्णा, अओ ओरालियसरीरस्स एगा अग्गहणपाउग्गा दबवग्गणा भवति । ततोsवि एक्कुत्तरियातो अणता ओरालियसरीरस्स अग्गहणपाउग्गातो दब्बवग्गणातो गंता ताहे एगा वेउध्वियसरीरस्स अतिसुहुमत्तणेण खंधाणं एगा अग्गहणपाउग्गा दव्ववग्गणा भवति, ताओ बेउव्वियसरीरस्स अग्गहणपाउग्गाओ दव्ववग्गणाओ एक्कुत्तरियाओ अर्णताओ गंता ताहे वेउबिगसरीरस्स एगा गहणपाओग्गा दच्यवग्गणा भवति, ततोऽवि वेउब्धियसरीरस्स अग्गहणपाउग्गा एक्कुचरियाओ अणंताओ गंता ताहे वेउब्वियसरीरस्स अतिधरतणण खंधाणं एमा अग्गहणपाउग्गा दव्ववग्गणा भवति, वेउच्चियसरीरं च ओरालियसरीरातो जतिवि सुहमयराग दीसति तहावि तं बहुतरएहि परमाणुसंधायानफणहिं खंधहि निफज्जति, घणणिचियत्तणेण य ताओ ओरालियसरीराओ सिढिलखंधनिष्फष्णातो, तं चिय वेउब्धियसरीरं सुहुभयरागं भवति । एत्थ दिद्रुतो वहरं, जहा यइरं सकातो पमाणातो अण्णण त दुगुणपमाणमेत्तेण सिढिलखंधणिफण्णण फुट्टपत्थरादिणा दव्येण सह तोलिज्ज
IGI४६॥ नाणं घणणिचियत्तणेण खंधाणं डहरयपि दीसमाणं बहुतरायं तुलति, एवं बउब्वियसरीरं मुहुमतरागपि दीसमाणं ओरालिय
दीप अनुक्रम
MONSOSORRECTOR
[58]