________________
आगम
(४०)
भाग-3 "आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं
मूलं - /गाथा-], नियुक्ति: [३७], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री
प्रत
चूर्णी
सत्राक
18 पम्हाणं समागमेण स तंतू णिप्फज्जति, उपरिल्ले य पम्हमि अच्छिण्णमि हेडिल्ले पम्हे ण छिज्जति, अण्णमि काले उवरिल्ले पम्हे 81 वर्गणाआवश्यकता छिज्जति, अण्यामि काले होहल्ले पम्हे छिज्जति, अतो सेवि समए न भवति, एतेणं सुहुमतराए समए पण्णत्ते समणाउसो', एवं
प्ररूपणा ताब कालो हुमो भवति, एयाओ य कालाओ खत्तं सुहुमतरागं भवति, कह , जेण अंगुलप्पमाणमेते आगासे जावतिया आगास-12 श्रुतशान पदेसा ते बुद्धीए समए समए एगमेग आगासपदेसं गहाय अवहीरमाणा अबहीरमाणा असंखज्जाहिं उस्सप्पिणीहि अवहिया ॥४४॥ भवंति, अतो कालतो खेत्तं मुहुमतरार्ग भवति । इयाणि मज्झिमखेताहिगारे चेव बट्टमाणे उप्पज्जमाणओ ओही जाणि दग्बाणि
I पढम पासति जेसु वा दब्बेमु परिवडति ताणि भण्णति, तंजहा। तेयाभासादब्वाणमंतरान॥३८॥ एसा गाथा महत्था दुरहिगमा य अतो आयरितो सीसहियडयाए (ओरालविउव्व०॥३९॥
चउम्विधाओ वग्गणाओ दरिसेति, ताहि य पदरिसियाहिं एतस्स गाहासुतस्स अस्थो मुहं घेपिहिति, कह , तत्थ दिद्रुतो 51 कुइयण्णो, जहा कुइयण्णगाहावइस्स अणेगा गोउलाण वग्गा, तेसिं पुण वग्गाण एकेको बम्गो पिहप्पिदं रक्खगाण दिण्णो, तता १ तेर्सि एगभूमीए चरताण अण्णवग्गमिलणेणं अतिबहुलत्तणेण य मोणीणं ते गोबाला असंजाणता मम एसा ण एसा तुम्भंतिला
॥४४॥ परोप्परओ भंडणं कुव्वंति, तेसिं च भंडणपमारण ताओ गोणीओ सीहवग्याईहिं खजति, दुग्गविसमेसु य पडियाओ भजति
मरंति य, ततो तेण कुइयण्णेण एतं दोस जाऊण तेसिं गोवालाणं असंमोहणिनि एमो कालियाणं वग्गो कओ, एगो नीलियाणं, है। एगो लोहियाण, एगो मुकिलियाणं, एगो सबलाणं वग्गो कतो, एवं सिंगाकिइबिसेसेऽवि काउं पिहप्पिहं समप्पिया, पच्छा ते गोवा
ण समुच्छ(झ)ति ण वा कलहिंति, विसरिसाओ य पए पागडा जहा हंसमझे काओ, एवं आयरिओ सिस्साणुग्गहानीमस इमाओ
दीप अनुक्रम
PASSESSIOS
[56]