________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप अनुक्रम
H
भाग-3 “आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 1
अध्ययनं [-]
मूलं [-- / गाथा-1,
निर्युक्तिः [३६]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०], मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
श्रुतज्ञाने
॥ ४३ ॥
भाष्यं [-]
जमि खेत्ते अवगाढा दष्वपज्जाया तं अरुवित्तणेण आगासन बहुति, कालोऽवि जया दब्बपज्जवाणं अण्णो चैव संभाविज्जति तया तेसु दब्वपज्जवसु बर्द्धतेसु सो कालो ण बडद, जया पुण दव्वपज्जवराणं चैव परिणामो कालो संभाविज्जति तदा तेसिं बुट्टीए कालोऽवि बद्धति चेव, अतो दब्वपज्जवाणं बुट्टीए खेत्तकाला दोऽवि भइयत्ति ।
एत्थ सीसो आह-भगवं ! तेसिं पुण दव्वखेतकालभावाणं किं सब्वमुहमत्ति १, आयरिओ आह-सङ्काणं पटुच्च दव्वतो सव्वद्व्वाणं परमाणुपोग्गलो सुमो, खेत्ततो साणं पड़च्च एगो आगासपदेसो सुमो, कालतो साणं पडुच्च समओ सुमो, भावतो सट्टा पडुच्च एगगुणकालतो सुमो, परद्वाणं पटुच्च दब्बातो भावो सुहुमतरागो, कई ?, जेण परमाणुपोग्लो अतगुणकालओsa अस्थि, अतो दथ्वेहिन्तो भावा सुमयरागो, मुत्तदन्यभावेहिंतो अमुत्तभावत्तणेण कालखेत्ता सुहुमा, कालतो य खेत्तं सुहूमयरागंति, कहं १,
सुमो य होति कालो• ॥ ३७ ॥ कालो ताब अतीव सुमो दट्ठब्बो कई ?, से जहा नागए तुष्णागदार तरुणे बलवं णिउणसिप्पोचगयादिगुणजुते पडसाडियं वा पट्टसादियं वा गहाय सयराई हत्थमेतं ओसारेज्जा, एत्थ सीसो आह भगवं ! जेण कालेन तेणं तुण्णागदारएण तीसे पडसाडियाए वा पट्टसाडियाए वा हत्थमेचे उस्तारिस्ट से समए भवति १, आयरिओ आहण भवति, कहूं ?, जम्हा संखेज्जाणं तंतूणं समागमेण से पत्थे णिष्फण्णे, उवरिय तंतुंमि अच्छिष्णे हिडिले तंतू ण छिज्जति, अमि काले उबरिले तंतू छिज्जति, अण्णमि हेडिले, अतो से समए ण भवति, एत्थ पुणोऽवि सीसो आह-भगव । जेणं कालेणं तेण तुष्णाकदारएणं तत्थ वत्थस्स उचारछे तंतू छिष्णे से समए १, आयरिओ आहण भवति, कहं ?, जम्हा संखेज्जाणं
[55]
द्रव्यादिषु
सूक्ष्मताक्रमः
॥ ४३ ॥