________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - गाथा-], नियुक्ति: [३२-३५], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[०१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
श्रुतज्ञाने
सत्राक
श्री असंखेज्जकालदंसी संखेज्जजोयणवित्थडे दविसमुद्दे जाणति पासति सो कोई णियमा असंखेज्जे दीवसमुदे जाणति पासति, जो पुणाकालादिआवश्यक असंखेज्जकालदंसी असंखेज्जजोयणवित्थडे दीवसमुद्दे जाणति पासति सो कोती संखेज्जे दीवसमुदे जाणइ पासइ, कहं ?, जहा- ध्ध्यवृद्धा चूणा सयंभुरमणे ठियस्स कस्सइ तिरियस्स असंखेज्जकालविसइओ ओही उप्पण्णो, ततो सो सयंभुरमणाइणो संखेज्जे दीवसमुदं जाणति !!
१४ पासति, तम्हा एतेण कारणेण काले असंखेज्जे दोबसमुद्दा संखेज्जा असंखेज्जा वा मतियव्यत्ति ॥ इयाणि गुणपच्चइयस्स ओहि॥४॥ णाणस्स उप्पण्णस्स सुभपरिणामोदएण दबखेत्तकालभावाणं जहा जी भवति तहा भण्णति-तजहाHP काले चउण्ह युड्डी० ॥ ३६ ॥ काले बढ्डमाणे दव्यखेत्तकालभावा चउरोवि णियमा वटुंति, खेत्ते पुण बड्डमाणे दव्यभावा
नियमा वर्ल्डति, कालो वडति वा ण वा वडति, बुड्ढाए य. दव्यपज्जवाणं खत्तकाला बढुतित्ति, एत्थ पुण केई एवं चोएऊण एवं परिहरंतिजहा किल कोइ सीसो आह-भगवं! कह खिलवुड्डीए कालो षड्वति वा न वा वड्डति ?, दबभावाणं च वुड्डीए कहं खेत्तकाला वड्दुति वाण वा बटुंतित्ति ?, आयरिओ आहजया कालो दवावबद्धातो खेत्ताओ अण्णो व संभाविज्जह तदा तमि खेत्ते वडमाणे कालोण
यति, जया पुण तस्स चेव दवावबद्धस्स खेत्तस्स परिणामो कालो सैभाषिजह तया खेत्ते बड्डमाणे कालो णियमा यङ्गति, णिच्छ#यनयस्स पुण ण चेव दव्वावरद्धातो खेत्तातो कालो अण्णो भवति, जच्चेव सा तस्स दव्यावद्धस्स खेत्तस्स परिणती सो कालो |
भण्णति, एरथ दिद्रुतो रखी, जहा तस्स रविणो गइपरिणयस्स जं पुम्बदिसादरिसणं सो पुष्यण्डकालो भण्णाति, तस्सेव गतिपरिण-15॥४२॥ | यस्स जे णहमने दरिसणं सो मझण्हकालो भण्णति, तस्सेब गतिपरिणयरस जं पच्चत्थिमेण गमणं सो अवरण्डकालो भन्नइ, अतो निच्छयनयस्स दब्बपरिणामो चेव कालो भन्नति, दवपज्जवाणं च वुड्डीए खेत्तमवि दवावबद्ध वित्थारं पडच बढति चेब,
दीप अनुक्रम
.
NET
[54]