________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि :) 1
अध्ययनं [-1,
मूल [- / गाथा-],
निर्युक्ति: [३२-३५], भाष्य [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री
आवश्यक
चूर्णां
श्रुतज्ञाने
॥ ४१ ॥
मध्यमा
समया एवतियं कालं तीयं च अणागयं च जाणइ पास, भावतो तेर्सि अंगुलस्स संखेज्जतिभागावडियाणं दव्वाणं कालगणीलगाइणो पज्जाते जाणति पासति २। एवं जो अंगुलं पासति वित्यरतो सो आवलियस्तो आणइ पासति, ३। जो अंगुलपुडुतं सो बधेः आवलियं पुण्णं जाणति पासति दव्वाणि, भावतो य तहेव । तत्थ पुडुतसदो दोसु आरद्धो जाव णव लब्मेतिति ४। मज्झिमओहिखेत्तपरिमाणे चैव वट्टमाणे इमोवि मज्झिमओ चेव ओही दट्ठब्यो- तंजहा
क्षेत्रादयः
हम मुद्दत्तंतो० ॥ ३३ ॥ जो हत्थवित्थरं खेत्तं पासति सो कालतो तो मुहुतं तहेव जाणति पासति, दव्यभावावि सम्वत्थ तहेव भाणियव्वा५ जो पुण गाउयं सो दिवस अंतरं ६ । जो जोयणं जा०पा० सो दिवसपुहुतं ७, जो पणवीसं जोयणाणि सो पक्खतो ८। किं च एयंमि चैव अहिगारे इमं गाहासुतं तेजहा
भरमि अद्धमासो० ॥। ३४ ।। जो भरहप्यमाणमेतं रुविदव्वाववद्धं खेत्तस्स वित्थारं जाणति पासति तस्सवि दव्वभावा जहा हत्थरस, कालपरिमाणं पुण से संपुष्णं अद्धमासं तीतं च अणागयं च कालं जाणति पासति ९। एवं जंबुद्दीवे साहितो मासो १०, माणुसखेचे वरिसं११, जो इतो जाव रुयगवरी दीवो एयप्पमाणमित्तं जाच पासति कालपरिमाणं से वासपुहुतं जाव पासह, १२ अप् वाससहस्सं भण्णंति । एवं एतेण पगारेण खेत्तदव्यकालभावाणं वृड्डीए भष्णमाणीए गंथत्रालया भवतित्तिकाऊ इमं गाहासुचमागतं
संज्जमि उ काले० ॥ ३५ ॥ एत्थ सीसो आह- भगवं ! जो ताक असंखेज्जं कालं तीयं च अणामयं च जाणति पासति सो असंखेज्जे दीवसमुद्दे पास, जे पुण संखेज्जा दीवसमुद्दा ते तस्स असंखेन्नकालदेसियों ण जुजंति, आयरियो आह-जो
[53]
॥ ४१ ॥