________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 1 मूलं [- / गाथा-], निर्युक्ति: [३१],
भाष्यं [-]
अध्ययन [ पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
'असंखेज्जपदेसियाए ओगाहणाए पतरं कीरउ, तं च पतरं लोग पूरिता जाव पवि एवतियं जाव पासति १, आयरिओ भणतिएवं अतिथोवं पुणो सीसो आह- तो खाइ एगदिसिं एगपदेसियाए सेडीए ते सब्बे अगणिजीवा एगमेगे आगासपदेसे एकेक अगणिजीव ठाव कीरड जान सव्वे मिडिया, सा य सूई लोग बोलेत्ता असंखेज्जाई अलोए लोयप्यमाणमेसाई खंडाई पविट्ठा, ततो बुद्धीष उड्डूअहतिरियामु सव्वासु दिसासु भमाडिया, एवतियं जाब पासति १, भण्णति- तहावि अतिधोवं एयं, अव॥ ४० ॥ ॐ सिद्धंतो य तहेब, पुणोऽवि आह- तो ते सन्वेऽवि अगणिजीवा सगाए असंखेज्जपएसियाए ओगाहगाए एगदिसि सूई कीरउ जाव सन्वेऽवि ते अगणिजीवा पिडिता, सा य सूई लोग वोलेचा असंखेज्जाई अलोए लोयप्पमाणमेचाई खंडाई पविट्ठा, ततो उड्डअहतिरियासु सन्वासु दिसासु भमाडिया, एवतितं खेचं परमोही जाणति पासति १, आयरिओ आह- आमं, एवतियं खेतं जागति पासइ । सो य परमोही अंतोनुडुत्वं भवति, ततो परं केवलनाणं समुप्पज्जति, उक्कोसं ओहिस्वेत्त परिमाणं गतं । एतेसिं जहण्णुकोसाणं जं मज्झे तं मज्झिमं भणितं । तहावि सीसहियद्वाए विभागं दरिसेति-
गुलमाला ||३२|| जो ओहिनाणी अंगुलस्स असंखेज्जभागमेतं रूविदव्यावद्धं खेत्तस्स वित्थारं जाणति पासति दवतो जे तत्थ रूविदव्वा ते जाणति पासति खेचं पुण अरूविं ण जाणति ण पासति, सौ कालओ आवलिआए असंखेज्जइभागे जावइया समया एवइयं कालं तीयं च अणागयं च जाणति पासति, भावतो जे तेर्सि अंगुलस्स असंखेज्जइभागावद्वियाणं दव्वाणं | कालगणीलगाइणो पज्जाया ते जाणति पासति १। जो अंगुलस्स संखेज्जभागमेतं रुविदव्यावद्धं खेतस्स वित्थारं जाणइ पासइ सो दव्बओ अंगुलस्स संखेज्जतिभागमेचे जावतिया रूविदव्या ते जाणइ पासइ, कालओ आवलियाएवि संखेज्जइभागे जावतिया
श्री आवश्यक चूर्णी
श्रुतज्ञाने
[52]
मध्यमा
वधेः
क्षेत्रादयः
॥ ४० ॥