________________
आगम
(४०)
भाग-3 “आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - /गाथा-], नियुक्ति: [३१], भाष्यं ] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
BHAB
प्रत
सत्राक
श्री पाए अपणो देहकवाले सुहमपणगजीवताए उववमो, सस्स णं पढमबितियततियसमये आधारयस्स जावइए खेते सा सरीरोगा- आवश्यक दणा एवइए खेते रूपिदच्याणि ओगाढाणि जहणेण भोहीनाणी जाणति पासति । जहण्णय खेत्तपरिमाणयं गयं । चूर्णी ॥
इदाणि उक्कोसं भण्णति-सब्धषहुअगणिजीवा०॥३१॥ जया पंचसु भरहेसु पंचमु एरवयएमु उत्तमकट्ठपत्ता मणुगा भवंति ट्र श्रुतज्ञाने तदा सव्वबहुअगणिजीवा णायव्वा, जेण तत्थ लोगबाहुल्लयाए पयणादीणिवि चेव बहूणि भवति, आह- कया पुण अतीव उत्तमकट्ठ
कापचा मणुया आसि', उच्यते, जया अजियसामी आसि तदा मिहुणधम्मभेदगुणेण चिरजीवियत्तर्णण य बहुपुत्तणतुका मणुया ॥३९॥
जाया, अतो अजियसामिकाले उत्तमकट्ठपचा मणुया आसित्ति, एत्थ सीसो आह- ते सव्वे अग्गिजीचा बुद्धीए रासि काऊण एकेके आगासपदेसे एफेक अगणिजीवं ठवेऊण रुयगसंठियं खिचं कीरह, एवं उविज्जते सव्वदिसाग रुयर्ग पूरिता अलोए असंखेज्जाणि जोयणाणि सो रुयतो पविट्ठो, एवतियं खेत्तं उकोसे आहिणाणस्स विसओ भवतित्ति ?, आयरिओ आह- अतिथोष एवं, अवि य| अवसिद्धतदोसो य एत्थ, कह', जेण एकमि आगासपदेसे ण चेव जीवस्स अवगाहणा भवति, पियमा असंखेज्जेसु आगास
पदेसेसु जीयो ओगाहतित्ति । एत्थ पुणीवि सीसो आह-जति एवं ततो ते अगणिजीवा समाए असंखेज्जपदेसिआए ओगा|हणाए रुयओ कीरउ सो पुणोऽवि य लोय पूरिता असंखेज्जाणि जोयणाणि अलोए पविट्ठो, एवइयं खेत्तं परमोही जाणइ पासइ,
आयरिओ आह- जतिवि एत्य अबसिद्धन्तो पत्थि तहावि अतत्थोवएसो भवति चव, तओ पुणोऽवि सीसो आह- तो खाई एग-
पदेसितं पतरं रहज्जति उड्डअहदिसिवजं तं जहा पतरं लोग पूरिचा असंखज्जाणि जोयणाणि अलोए पबिट्ठ, एवतियं खेत्तं परमोही दाजाणइ पासह, आयरिओ भणइ एवमवि अतिथोत्रं, अवसिद्धतो य पुग्यप्पगारेणेव, सीसो पुणो आह- तो ते अगणिजीया सगाए २
दीप अनुक्रम
PRACCA.SAX
३९॥
[51]