________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक"- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 1 अध्ययनं -1.
भाष्यं [-]
मूलं [ / गाथा-], निर्युक्तिः [ २९-३०]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०], मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
चूर्णां श्रुतज्ञाने 11 36 11
णावणा० ॥ २९ ॥ गाहा, सचविहो ओहिस्स निक्खेवो भवति, तंजहा-गामोधी ठवणोही दव्वोहि खेत्तोधी कालोधी भवोधी | भावोदिति । तत्थ णामठवणाओ जहा मंगलं, दुख्योही दुविहो, आगमतो गोआगमतो य, आगमओ जाणए अणुवउत्ते, णो आगमओ २ जाणगसरीराई तहेव, केवलं वतिरित्तो इमी जे दब्बे ओहिणा जाणति जेवा ओहिदिट्ठे परुषेति जेसु वा दब्वेसु ठियस्स ओही उप्पज्जइ जेसु वा ठियलओ ओहिं परूवेति से तं दब्बोधी, खेतोधी णाम जीम खेत्तंमि ओगाढाणि दव्वाणि जाणति जाणित्ता वा परूवेति, जंमि वा काले ओही उप्पज्जइति अनि वा परुवेति भवोही णाम जेसु णरयादिसु भवेसु ओही उप्पज्जति, उप्पत्रेण वा जावइयाणि भवाणि अप्पणो वा परस्स वा तीताणागताणि जाणति पासति परुवेति वा जम्मि वा भवे ठियो ओहिं परूवेति भावोधी णाम २, आगमतो णोआगमतो, आगमतो तहेब, गोआगमतो ओहिणाणस्स उदयादिणो भावे जाणमाणस्स परूवेमाणस्स व भवति । अहवा ओहिणाणं चैव सामिचेण असंबद्धं भावोधी मण्णति, ओहित्ति दारं गतं ।
दाणि खेतपरिमाणं तत्थ ओहिस्स रूविदच्येसु बिसओ, ताणि य रूविदष्वाणि खेत्तावद्धाणिचिकाऊण खेत्तस्स परिमाणं भण्णति, तं चेह खेतपरिमाणं तिविहं जहमयं उकोसयं मज्झिमंति, जेसि च जीवाणं गुणपश्चतितो ओधी ते पडच्च एस जह ष्णओ उकोसओ व ओही इयाणि भण्णति, तत्थं पुब्बि ताव जहणखेत्तस्स परूवणा इमा, तंजा
जावतिया तिसमयाहारगस्स ० ॥३०॥ गाहा, अस्थि इहं तिरियलोए सयंभूरमणो नाम सव्यबहिरओ समुदो, तंमि जो मच्छो जोयणसाहस्सिओ सो मरिऊण यिए चैव सरीरकवले सुडुमपणगत्तेण उचबज्जिकामो पढमसमए पुब्वावरायतं दीहं सेढि साह रति, त्रिति समए वित्थारं साहरति, तइए समए हेट्ठुच्चत्तं साहरति, सा० चउत्थे समए अंगुलस्स असंखेज्जभागमेचीए ओगा
[50]
अवधिक्षेत्रद्वारे
॥ ३८ ॥