________________
आगम
(४०)
भाग-3 “आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं मूलं [- /गाथा-], नियुक्ति: [२०], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
श्रुतानि
दीप अनुक्रम
श्री
दव्वेहिं मत्तस्व ईसि वा सइयस्स सई सोऊण अव्वत्ता अस्थोवलद्धी भवति, जहा य से सदे विसओवलद्धी अध्वत्ता तहा रूवर्ग-13/ संस्यसज्ञिआवश्यक धरसफासापवि जा अत्थोवलद्धी सावि अब्बत्ता चेव भवति, सेच कालिओवएसेण असन्निसुयं । इयाणि हेउगोव० जस्स णंट्र
सम्यग्मिचूणीं
अभिसंधारणपुब्बिया करणसत्ती णस्थि से असन्नी भवति, सो य तीए तहाविहाए सत्तीए अभावेण जे सदादिअत्थं उचलभति | श्रुतज्ञान
|तं अव्वत्तं उबलमति, सेतं हेउगोवएसेणं असन्निसुयं । इयाणि दिडिवाइतोवएसेण असनीसुर्य भण्णति, तंजहा-अस्थि ते असण्णिणो ? || २॥ बेइंदियाई जेसि असण्णिसुतावरणकम्मोदएण सोयवलद्धी चेव पत्थि, केसिंचि पुण असणिणं पंचेंदियाणं सोइंदियावरणस्सा
कम्मरस खओवसमेण असण्णिसुयलद्धी भवति, तेसिपि जा सद्दादिमु अत्थेसु उवलभियब्बएसु लद्धी सावि अब्बचा चेव, सेत दिडिवाइगोवदेसेणं असण्णिसुर्य भण्णति । एवं च असण्णिसुतं असणिपंचिदियं पडुच्च एव भणियं, एगिदियवेइंदियतइदिय|चउरिदियाण य मइसुयाणि अण्णोऽण्णाणुगयाणित्तिकाउं तेसिपि निविहणवि कालिगहेउगदिविवादिओवदेसेण असण्णिसुयं अत्थि
चेव, एत्थ सीसो आह- एतेसि पुण सण्णिासुयअसण्णिसुयाणं तुल्लेवि जीवभावत्ते को पतिविसेसो ?, आयरिओ आह- जहा तुल्ले लोहभावे जा तिण्हया चक्करयणस्स, तओ बहुगुणपरिहीणा पिंडलोहसत्थस्स, तओ परिहाणतरा अपिंडलोहसत्थस्स, एवं जा सणीण इंदिओवलद्धी सा बहुगुणपरिहीणा असन्निपंचिंदियाणं, ततो बहुगुणपरिहीणा जहाणुक्कमेण चतुरिदियतेइंदियबेइंदिय६ एगेंदियाणति । सेतं असण्णिसुतं । अण्णे पुण सामण्णेण जस्स ण ईहापोहमग्गणगवेसणा अत्थि से सण्णी लब्भइ, जस्स णस्थि से असणी, से तं कालिओव-8
॥३२॥ IPएसेणं, जस्स णं अभिसंधारणपुब्धिका करणसत्ती से सण्णी लम्भइ, जस्स णत्थि सो असण्णी, से तं हेतु०, सण्णिासुयस्स खओवसमेण
[44]