________________
आगम
(४०)
भाग-3 “आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - /गाथा-], नियुक्ति: [२०], भाष्यं ] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
श्रुत
सत्राक
दीप अनुक्रम
श्री | गुणजुत्तोति वृत्तं भवति, तस्स जे सुतं तं सण्णिसुर्य भण्णति, ते च तिविह, तंजहा-कालिओवरसेण हेतुवाओवदेसेष दिडिवा- संत्यसंजिआवश्यक
ओवएसेणंति, तत्थ कालिओवदेसो णाम जो सम्भावो कालणियमेण पढिन्जति सो कालिओ भण्णति, तस्स उबएसो कालिओवचूर्णी द्र एसो, तेण जस्स अत्थि ईहा चूहा मग्गणा य गवेसणा सो कालिओवदेसेण सण्णी भण्णाति, सो पुण सण्णी सई सोऊण तस्स अस्थं श्रुतज्ञाने ईहितुकामो अणंतपदेसिए खंधे मणपाउम्गे अणंते कायजोगेण घेत्तुं मणयति, तत्तो तस्स सण्णिाणो जहा चरखुसामत्थजुत्तस्स ॥३१॥
पुरिसस्स् पगाससंजुत्ते रूवे उपलद्धी भवति एवं तस्सपि सोइंदियादीहिं पंचहि मणेण य जुत्चस्स सई सोऊणं अत्थोवलती
भवति, से ते कालिओवदेसणं सण्णिसुतं भण्णति शइयाणि हेउगोबएसेणं भण्णति-वत्थ हेउगोवएसोति वा कारणोवएसोचि नचा पगरणोबएसोचि वा एगहा, सो य हेउगोवएसो गोविंदणिज्जुत्तिमादितो, तंमि भणितं जस्स अहिसंधारणपुचिगा करणसत्ती
अस्थि सो सभी लम्भति, अभिसंधारणपुब्बिया खाम मणसा पुष्वापरं संचिंतिऊण जा पवित्ती निवत्ती वा सा अभिसंधारणRIपुचिगा करणसत्ती भण्णति, सा य जेसि अस्थि ते जीवा जे सई सोऊण बुज्झति तं हेउगोवएसेण सण्यिसुर्य मण्याति २। इयाणि
दिहिवाइगोवदेसणं सण्णिसुर्य भण्णइ-तत्य दिठिवाओ चोइस पुन्चाणि तस्स उवदेसो २ तेण जेहिं कम्मेहिं सण्णिमावो आवरितो
वेसि केसिंचि खएण केसिंचि उपसमेणं सण्णिभावो लम्भति, सो य सही जं सदं सुणेति सुणिचा य पुष्वावरं खुज्झति तं दिविहै वाइओवदेसण सण्णिसुयं भणति, सेसं सचिसुतं ३।। का इयाणि कालियहेतु दिहिवाइओवदेसेण चेव असष्णिसुर्य भण्णइ, तत्थ कालिओवएसेणं जम्हा जस्स णस्थि इर्दा वृहा मग्गणा|81॥२१॥
गवेसणा सो असभी भवति, तस्स य सई सोऊण अव्वचा अत्थोषलद्धी भवति, कई ?, जहा पित्चमुच्छिकतस्स मज्जाईहिं वा
[43]