________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम H
भाग-3 “आवश्यक"- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 1 मूलं [- / गाथा-1, निर्युक्तिः [१९-२०] भाष्यं [-]
अध्ययनं -L
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०], मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
चूर्णां श्रुतज्ञाने
॥ ३० ॥
+
लहुगा ते अगुरुलहुपज्जाया भण्यंति, जे पुण सुहुमातो अनंतपदेसितातो आरम्भ अनंताणंतपदे सिया खंभा तेसिं जे पज्जाया ते गुरुया लहुया य मिच्छयतो शातम्बत्ति, जे य गुरुदन्वाणं गुरुलहुयपज्जाया जे य अगुरुलह ते बुद्धीए पिंडेतुं तेण चैव रासिणा आहे अणते वारे गुणिया भवंति ताहे एगस्स अमुत्तदव्वस्स अगुरुलहुपज्जवेहिं समा न भावंति एत्थ सीसो चोदेति एवं केवइएहिं मुत्तदन्वाणं पिंडियपज्जातो अमुत्तदव्वाणं अगुरुलहुयपज्जाया अनंतगुणा भवंति ?, आयरिओ आह- बहुयावि अनंतएण गुणेज्जमाणे षत्थि परिमाणंति, तम्हा एतेण कारणेण अम्रुतदन्वस्य अगुरुलहुपज्जाया अनंता भवंति, जावइया य अम्रुतदव्वस्त अगुरुलहुपज्जाया एवइयं प्रमाणं अक्खरस्सति ॥ एयस्स य अक्खरस्स सव्वजीवाणं अनंतभागोऽविम्बाडिय तो, कहं १, अणुचरोक्वाइयाणं देवाणं सव्ववियुद्धं सुतणाणं, तयणंतरं असंखज्जगुणपरिहीणं उबरिमगेवेज्जगाणं, एवं च जाव ढविकाइयाणं ताव असंखेज्जगुणपरिहीणा सेठी, जइ य तेसि पि थोवगं आवरिय होतं ततो तेसिं अजीवभावतो होतो, जं च तैसि तं थोचगं नाचरितं से अनंततमो भागो अक्खरस्स गातव्योति । एत्थ दिडंतो रविपा, जहा सुवि मेहच्छण्णं गई बहावि रविणो पभा अस्थि चैव, एवं गाणावरणिज्जस्स कम्मस्स अर्थतेहिं अविभागपलिच्छेदेद्दि जतिवि एक्केक्को जीवपदेसो आवेदितो परिवेदितो भवति तहाचि पाणभावी अस्थि चैव पुढविकाइयादीर्णति । अक्खरसुतं गतं, श्याणि अणक्खरसुतं भण्णति, तंजहा
ऊससितं० ||२०|| उस्ससियादीणि सिंघितावसाणाणि कंठाणि, अणुस्सारं णाम पडुडे अत्थे सतं वा संभरिते अण्णेण वा संभारिते जे अक्खरविरहितं सदकरणं तमणुस्सारं भण्णइ, छोलतं णाम सिंटी, आदिग्गहणेण य पुप्फसिकिडिकारजडिबुडिप्पहारसदादिणोऽयि भेदा गहिता भवंति से तं अणखरसूयं २ इयाणि सण्णिसुर्य भण्णति, सण्णि णाम जो संजापति, ईहापोहादि
[42]
उषा
टितोऽनन्त भागः संज्ञिश्रुतं
॥ ३० ॥