________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - गाथा-], नियुक्ति: [१९-२०], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
दिपर्यायाः
प्रत
सत्राक
दीप अनुक्रम
श्री पतंजहा- सपज्जाया असपज्जाया य, तत्थ सपज्जायत्ति वा अस्थिभावोत्ति वा विज्जमाणभावोत्ति या एगट्ठा, असपज्जायति वा आवश्यकामस्थिभावोति वा अविज्जमाणभावोत्ति वा एगट्टा, तत्थ जे ते सपज्जाया ते दुविहा, तंजहा-संबद्धा असंबद्धा य, जेऽवि ते| चूर्णी असपज्जाया तेऽवि दुविहा, तं०-संबद्धा असंबद्धा य, एत्थ णियरिसणं अकारो, अकारस्सजे सपज्जाया ते अत्थित्तेण संबद्धवा, णत्थित्तेण श्रुतज्ञाने अब
असंबद्धा, ते चेव अकारपज्जाया अण्णसिं अत्थित्तेण असंबद्धा पत्थित्तेणं संबद्धा, तहा जे असपज्जाया अकारस्स ते णस्थित्तेण संबद्धा,
अत्थित्तेण असंवधा ते चैव अकारस्स असपज्जाया अमेसिं अत्थित्तेण संबद्धा, मस्थि० असं० एवं एतेण पगारेण सव्वत्थ सपज्जाया ॥२९॥
असपज्जाया संबद्धा असंबद्धा य चारेयच्या । अक्खरग्महणेण णाणस्स गहणं कतं, णाणं च णेयाओ अब्बतिरित्तं, कही, जाव जाणियव्वा भावा ताव णाण, अतो एतेसिं णाणणेयाण परिमाणं इमं भण्णाति. तंजहा-सव्वागासपदेसग्गं अर्णतगुणितं पज्जवग्गं अक्खरं
लन्मति, तत्थ सम्बसद्दो णिरवसेसिए अत्थे वट्टइ, आगासं पसिद्ध चव, तस्स जै पएसग्गं, अग्गति वा परिमाणंति वा पमाणंति वा &एगट्ठा, तेण चेव सव्वागासपदेसग्गेण अर्णतगुणितं पज्जवग्गं अक्खरं लग्भति, पज्जायाण च एगमेगस्स आगासपदेसस्स जावइया
अगुरुलहुपज्जाया तेर्सि संघिडियाणं जं अग्गं एतं परिमाणं अक्खरस्सत्ति, णाणपमाणंति वुच भवति । ४ इयाणि एतेर्सि अगुरुलहुदव्याणं परूवणा भण्णति, गुरुलहुदव्वाणि य पडुच्च अगुरुलहू भवंति अतो पुचि तेर्सि परूवणं
काहामो, पच्छा अगुरुलहुदग्बाणंति, णिच्छयणयस्स पत्थि सव्वगुरुंदव्वं, णावि सब्बलई, वबहारणयादेसेण पुण बायरखंधेसु सव्वेसु दोवि अस्थि, जहा सबगुरू कोडियसिला, सब्बलहु मूलगपत्तं तूलं वा, आह केसु संधेसु बादरसन्ना लब्भतित्ति?, उच्यते, परमाणुतो आढचे जाव अणंतपदेसितो संधो एते मुहुमा खंधा भष्णति, अगुरुलहुपज्जाया य णिच्छयतो एतेसिं भवंति, जे णो गुरू गो
॥२९॥
[41]