________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - गाथा-], नियुक्ति: [१९-२०], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सुत्रांक
दीप अनुक्रम
कस्सई पुरिसस्स अणुसरिसो भवति, ततो तं दळूण अक्खरलंभो भवति, जहा- अहो इमो अमुगणामधेज्जस्स सरिसोत्तिः, तहा विपक्वतो, जहा अहिं दहण तविपक्खस्स णउलस्स गामक्खरोबलंभो भवति, कहं, जह पुण इदाणि एस्थ गउलो भवेज्जाला
पायाः चूर्णी
ततो एवं अहिं खंडाखडि करेज्जा, अहिस्स वा णउलो पडिसत्तुचिकाऊण कस्सति दयाजुत्तस्स अहिदरिसणाणुसमयमेव णउलश्रुतज्ञान
18/खरोवलंभो भवति, जहा- अहो एतेसि अहिणउलाणं अणवराहेऽवि भवपच्चतितो वेराणुभवो बंधोति । एवं इंदिओवलद्धिं पडुच्च । ॥ २८ ॥ अक्खरलंभो जहा भवति जहा वाण भवति तहा परूवितति । एतेण य सोईदियादिणा पंचविहेण लद्धिअक्खरगहणेण इंदियपच्च
खप्पमाणं गहियं भवति । एगग्गहणे तज्जातियाण गहणं भवतित्तिकाउं अणुमाणउवम्मआगमावि गहिता चेव भवंति, तत्थ। ४ अणुमाणमवि पडच्च इमेण पगारेण अक्खरोवलभो भवति, जहा कोई अत्यो पुष्योवलद्धो, तम्मि अ काले अदिस्समाणो अणुमा-1 हाण पेप्पति, एत्थ दिट्ठतो, जहा- धूम दट्टण अपच्चक्खस्स अग्गिस्स अक्खरोवलंभो भवति, जहा- एत्थ एस धूमो एत्थ
अग्गिणा भवितव्वं, तहा र गिद्धं च सेझं दळूण परिसिउकामो अंतरिक्खोत्ति एतेसि अक्षराण उबलद्धी भवति, एवमादी अणुमाणिओं अक्खरोवलंभो भवतित्ति । तहा उवम्ममवि पडुच्च अक्खरोवलंभो भवतित्ति, कहं , जहा-जारिसो गीः तारिसो
गवतोति । तहा आगममवि पडुच्च अक्षरोवलंभो भवति, तत्थ आगमो णाम अचवयणं, तमि भव्वाभग्वदेवकुरुत्तरकुरादीण भावाणं | ४ अक्सरोबलमो भवति । एवमादि जो य एसो अक्खरोक्लंभो इदाणिं चिंतितो एस पायेण सणीण जीवाण भवति, णो
॥२८॥ ठिा असणीणत्ति, कथं', असणिणो पंचेंदिया पासंतावि अत्थे घडपडादिणो णोऽभिजाणंति-किमवि एयंति, तम्हा पायसो एसो लिद्धिअक्षरलंभो सण्णीण भवति, णो असण्णीणति । सेत्तं लद्धिअक्खरं, तस्स पुण एगमेगस्स अक्खरस्स दुविहा पज्जाया भवति, ।
IESARKARISA%%
[40]