________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - गाथा-], नियुक्ति: [१९-२०], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
श्री
प्रत
सत्राक
चूों
भुतज्ञाने
॥ २७॥
दीप अनुक्रम
पागयं जहा- आया पोग्गला एवमादि ४तं च बंजणखर देसिओ अणेगविहं भवति, जहा-जं खीर लाडाणं तं चेव कुडुक्काणं है छापील भण्णति, तं च अभिषयातो भिन्न अभिन्नं च, कहं , जम्हा मोदउत्ति भणिए णो वयणस्स पूरणं भवति. अतो गज्जति जहाधिकारः भिन्नया, जम्हा पुण मोदउत्ति भणित तंमि चेव संपच्चता भवति, णो तव्वतिरित्तेमु घडादिसु, अतो अभिन्नया, से तं वंजणक्खरं ।।
से कि त लद्धिअक्खर?, लदिअक्सरं पंचविध पण, तंजहा- सोइंदियलदिक्खरं जाव फासिदियलद्धिक्सर से कितं सोईदिय-12 लद्धिअक्खरं १, २ जहा केणइ संखसद्दो सुतो. तओ तस्स तप्पच्चइया दोण्हं अक्षराणं लद्धो भवति, ताणि य अक्खराणि 3 इमाणि, तंजहा-संखोत्ति, से तं साइदियलद्धिअक्सरं १ । से किं ते चक्खिदियलद्धि, चक्खिदियलाद्धि० जहा केणइ उड्नकुंड-1G लायतवट्टगीवो घडो दिट्ठो, ततो तस्स तप्पच्चइया दो अक्खराणं लद्धी भवति, ताणि य इमाणि, त• घडोत्ति, एवं गंधरस-17 फासाणवि भाणियव्वं । किं च-एयस्स इंदियपच्चस्वस्स सोइंदियमादिणो लद्धिअक्खरप्पमाणस्स य अणेगतिकी अक्खरलद्धी भवति, कहं ?, जम्हा पुवमदिट्ठमसुतं किंचि अत्थं दट्टण णो अक्खरलामो भवति, जहा पणसफल पारसिगा दणावि षणसमेतंति एताणि अक्खराणि णो उबलभंति, तहा पुर्व सुतं दिटुं च किंचि अत्थं दळूण णो अक्खरलंभो भवति, कहं ?, जम्हाला मंदप्पगास खाणुं दट्टण किं पुण एस पुरिसो उदाहु खाणुति संसतो समुप्पज्जति जाव णो विभावयति पक्खिणिलयार्दाहिं कार-12
हिं ताव खाणुत्ति एतेसिं दोण्हं अक्खराणं णो लाभो भवति, तहा कस्सइ पुरिसस्स कोई पुरिसो णामं असरमाणो जाच ईई ते | पचिट्ठा अच्छति पताव संभरति जहा अमुगणामधेज्जोत्ति ताव तसि णामक्खराणं णो उवलद्धी भवति । तहा कस्सति पूणा परोक्खेऽवि अत्थे सारिक्खं दट्टण तविपक्खं वा दट्टणं अक्खरलंभो भवति, तत्थ सारिक्खओ जहा कोइ पुरिसो अण्णास्स
60%
[39]