________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं - मूलं - गाथा-], नियुक्ति: [१९-२०], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
श्री देवतादिणा विगमो, जीवचेण अवविती चेव, तहा अजीबदम्बस्सवि दुपदेसितादित्तेण उप्पाओ परमाणुमादित्तेण विगमो पोग्गल-131 संज्ञाक्षरं आपलातेण अवद्वितीय। जो अविणासीभायो तस्स निच्छयतो अक्खरंति समा।
व्यंजनावरं चूणों
तं पुण अक्खरं तिविहं, तंजहा- सन्नक्खरं बंजनक्खरं लद्धिअक्खर च, से किं तं सनक्खरं ?, जा अक्खरस्स संठाणागिती, श्रुतज्ञाने
18 जहा बट्टो ठकारो बज्जागिती बकारो, एवमादि सण्णक्खरं भण्णति । ॥२६॥दा वंजणक्खरं णाम जो अक्सरस्स अहिलाबो, जेण य अत्था णिव्वंजीयंति, णिव्यंजीयति णाम विभाबिज्जति फुडीकज्ज-द
तीत्यर्थः, जहा अंधकारे वट्टमाणो घडो पदीवेण णिव्यजिज्जति, एवं जम्हा अभिहाणेण उच्चारिएण अत्था णिय्वंजीयंति अतो
वंजणक्खर भष्णति, ते य एवं णिबंजीति जहा गोणिति भणिए तीए चेव ककहणंगुलपिसाणाइगुणजुत्ताए संपच्चओ भवति । *ण पुण आसहाथमाईसुति। तं च वंजणक्खरं दुविहं- जहत्थणिययं अजहत्थणिययं च, तत्थ जहत्यणियतं जहा दहतीति
दहणों तवतीति तवणो एक्माह, अजहाणयतं णाम जहा अमाइबाहगो माझ्याहगो, णो पलं असईति पलासो एपमादी श तहा 13 CIपंजणक्खरं अणंणवि पगारेण दुविहं भवति, तंजहा- एगपरिरयं च अणेगपरिरयं च, एगपडिरयति वा एगपज्जायति वा एगणाम-CM
भेदति वा एगट्टा, तंजहा-कस्सइ दब्बस्स एग चेव नाम भवति, णो वितिय, अणेगपरिरयंति वा अणेगपज्जायति वा अणेगणाम-12 Jहा भेदंति वा एगट्ठा, तं च जहा कस्सइ दव्वस्स अणेगाई णामाई भवंति, जहा.घडस्स 'घडकुडकुंभा' हत्थिणो 'हस्तिदंतिकुंजरा' टाएवमादी २। अइवा तं बंजणक्खरं दुविहं- एगक्खरं अणेगक्खरं, एगक्खरं जहा श्रीः ही धीःखीः एवमादि, अणेगक्खरं जहा
Ix॥२६॥ IT'सहस्सक्खो ईसाणोत्ति'एवमादि ३ । अहवा तं वंजणक्खरं दुबिह- सक्कयं पागयं च, सक्कयं जहा- आत्मा पुगलः एवमादि,
दीप अनुक्रम
[38]