________________
आगम
(४०)
भाग-3 "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं , मूलं - गाथा-], निर्यु नियुक्ति: [१२-२०], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
दीप अनुक्रम
श्री वित्थरओ पुण तासि पगडीण भेदा चेव दरिसावेउं अहं समत्थो, ण पुण पत्तेयं पत्तेयं जो तासि अत्थो त समत्थो दंसिउंति अक्षरश्रुतेऽआवश्यक II संभावयति ।। ते य तासिं भेदा वित्थरओ इमे
क्षरस्वरूपं चूर्णी हा पत्तयमक्खराइं०॥ १७ ॥ जावइयाई पचेयं पत्तेयं असंजुत्ताणि अक्सराई लोए जावइया य तेसिं अक्खराणं परोप्परतो श्रुतज्ञान संजोगा एवइयाओ सुयणाणे पगडीओ भवंति णायच्याओत्ति ।। एयाओ पगडीओ वित्थरेण अहं ण सक्कोमि परूवेढणाउं वा, जतो ॥२५॥
Bा परिमियमाऊ गाणसंपत्ती य इतिकाऊण इमं गाहासुत्तं भणामि
____ कत्तो मे०॥ १८ ॥ अण्णे पुण भणंति- एयाओ पगडीओ वित्थरेण चोद्दसपुव्वधरा जाणंति परूति य, अभिण्जदसपुPविणो बा, अहं पुण असमत्थोत्तिकाउं इमं गाहासुत्तं भणामि 'कत्तो मे वष्णउं' गाहा, पुच्चद्धं गयं, संखेवेण पुण अहं जहा।
आभिणियोहियणाणं अट्ठावीसपगडिभेदं परूवितं तहा सुयणाणे यावि चोइसविहं णिक्खेवं वष्णेहामित्ति । तंजहा२ अक्खर०१९॥ अक्खरसुतं सण्णिसुतं सम्मसुतं सादिसुर्य सपज्जवासयं गमितं अंगपबिटुं, एते सत्त भेदा सह पडिक्क्लेहि मेलिया चोद्दस भवति, तत्थ पढम दारं अक्खरसुतंति, एत्थ क्खरसदो संचलणे बटुइ, अकारो पडिसेहे, जम्हा णो क्खरति अओ अक्खरं, ण
खरति णाम सबबिसुद्धणेगमणयादसेण ण कयाइवि जीवेण सह बिजुज्जहाचि वृत्तं भवति, ये पुण अत्था अक्खरेहिं अहिलप्पति | ते क्खरा अक्खरा य मणति, तत्थ अमुत्तदब्वाणि धम्मत्थिकायादीणि अक्खराणि, सासयाणित्ति बुत्तं भवति, तेसिपि परिपच्च- IM॥२५॥ इतो असासयभावो भवति चेक, जहा आगासस्स पडागाससंजुत्तस्स पडागासत्तेण विगमो घडाकासत्तेण उप्पाओ, आगासत्तेणावहिती चेव, जीवपोग्गलावि दवट्ठयाए अक्खरा, पज्जवट्ठयाए पुण क्खरा, कहं , जहा जीवस्स मणुस्सत्तादिणा उप्पाओ
'श्रुत'ज्ञानस्य स्वरुपादि वर्णनं आरभ्यते
[37]