________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 1
मूलं [- / गाथा-],
निर्युक्ति: [२०],
भाष्यं [-]
अध्ययन [ पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
चूर्णी श्रुतज्ञाने
॥ ३३ ॥
सण्णी, असण्णिसुयस्स खओवसमेण असण्णी, सेतं दिडिबाईओवदेसेणं, सेतं सष्णिसुतं, सेतं असष्णिसुतं ४ |
इदाणिं सम्मसुतं, जे इमं अरहंतेहिं भगवंतेहिं आगाराह दुबालसंग गणिपिडगं परूवितं एतं सम्मदिद्विपरिग्गहितं सम्मसुतं, मिच्छदिट्ठिपरिग्गहियं पुण मिच्छसुयं भवर, सेतं सम्मसुतं ५ से किं तं मिच्छसुतं मिच्छसुर्य जं इमं अन्नाणिएहिं मिच्छदिट्ठीहिं सच्छन्दपरिकप्पियं, तंजहा भारहं रामायणं एवमादि मिच्छदिडीपरिग्गहियं मिच्छसुयं भण्णति, एयं चैव सम्मदिट्ठीपरिग्गहियं सम्मसुर्त भण्णति, सेतं मिच्छसुर्य ६ । इयाणि सादियं अणादीयं सपज्जवसियं अपज्जवसिय च एते चत्तारिवि दारा समगं चैव भण्णन्ति, तंजहा इच्चेयं दुवालसँगं गणिपिडगं वोच्छित्तिणय याए सादीयं सपज्जवसितं, अवोच्छित्तिणयट्टयाए अणाईयं अपज्जवसियं, अभवसिद्वियस्स सुतं अणादीयं अपज्जवसिय भवसिद्धियस्स सुयं अणाइयं सपज्जवंसियति । अण्णे तं समासओ चउन्विहं तंजहा- दय्वओ खेचओ कालओ भावतो, दव्वतो एगं पुरिसं पड़च्च साईयं सपज्जवसितं, कहीं, जम्हा पंचहि ठाणेहिं सुतं सिक्खिज्जा० (जहा नंदी ए, एगं) पुरिसं पच्च सुवणाणं सादीयं सपज्जवासियं भवति, आह-तुम्भेहिं भणियं जहा- देवलोगं गयस्स सुगणाणं परिवडर, तो कई इमो आलावगो एवं पढिज्जति', जहा 'इहभविए भंते! णाणे पारभविए नाणे तदुभयभविए नाणे?, गोयमा इहभविएवि नाणे परभविएऽचि णाणे तदुभयभविएऽवि णाणिति, उच्यते, एगणयादेसेण एस आलावगी एवं पढिज्जति, कहं परभवियं तदुभयभवियं (वा) गाणं णियमा भवति, ण पुण जो णाणमहिज्जते तस्स सव्वस्स चैव एवं भवति, कम्हा, जम्हा चोदसपुच्ची देवलोगं गओ नियमा सव्वं सुयण्णाणं गिरवसेसं ण संभरति, जो पुण एगंगवी जाब भिण्णदसपुब्बी सो सव्यं णिरवसेसं संभरेज्ज वा ण वा, तम्हा सिद्धं इहभविए णाणे परभविए णाणे तदुभयभावए णाणेति । बहवे पुण पुरिसे पडुच्च अणादीयं अपज्जवतियं, संताणधम्मेण
[45]
साधनादिसपयेव सितापर्यव सितानि
॥ ३३ ॥