________________
आगम
(४०)
प्रत
सूचांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 1 मूलं [- / गाथा-1, निर्युक्तिः [१२-२०), भाष्यं [-]
अध्ययनं -1.
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०], मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
चूर्णी ज्ञानानि
॥ २३ ॥
अप्पबहुचि दारं, एतेसिं थे मैंत ! जीवाणं आभिणिबोहियमाणण णोआभिणिवेहियणाणीणं कमरे कमरेहिंतो अप्पा वा । बहुया वा ?, सव्वत्थोवा आमिणिवोहियणाणी, गोआभिणिनोहियमाणी अनंतगुणा । अप्पाबहुयति दारं गतं ९ ॥
अण्णे एवं भणंति किं सम्मदिट्ठी पडिवज्जति मिच्छादिडी० सम्मामिच्छाहिडी, एत्य दो गया- णिच्छहए य बावहारिए य, तस्थ वावहारियस्स मिच्छदिडी परिवज्जात, गेच्छतियस्स सम्मदिट्टी पडिवज्जति, सम्मामिच्छा ण एकेऽवि, किं गाणी पडिवज्जर उआ अण्णाणी ?, एत्थवि एमेव । किं चक्खुदंसणी पडिव० १, केवलदंसणवज्जे पुव्वपडिवण्णणो वा परिवज्जमानओ वा । किं संजओ प० असंजओ वा प० संजयासजतो वा ?, 'णत्थि चरितं०' गाहा। किं सागरोवउत्ते प० अणागारोवउसे पडिवज्जई, सागारावउसे पडि० णो अणागारीवउते, जंमि पडिवष्णो सो सागारोवडतो, सेसेसु सागारोवओगेसु य अणागारोवओगेसु पुव्वपडिवष्णओ कि आहारओ प० अणाहारओ प० १, आहारओ प०, नो अणा० प०, दोऽवि पुण पुव्वपडिवण्णगा होज्जा । किं भासतो ५० अभासतो प० १, जस्स भासाली अस्थि सो भासतोsव अभासतोऽवि, जस्स णत्थि सो ण पडिव । किं परितो प० अपरितो पं० १, दुविधोऽवि परितो प०, अपरितो ण पडि, ण पुव्वपडि० । नोपरितोनोअपरिचो प प०, ण पुव्व पडि० । पज्जचओ परिवज्जइति २, अषज्जे पुब्वप० होज्जा । वायरो प०, २ । सुष्टुमो ण प०, व पुष्व० । सण्णी, पडि० २ असण्णी पुव्वष० । मवसिद्धिओ पडि० २, जो अभवसिद्विज । चरिमो पडिवज्जति चरिमो प०, पुथ्वपडिवष्णगं च पडिवज्जमाणगं च पचचरिमो, अचरिमो ण सेसं संतपदपरूवणा १ ।
दव्यमाणं आभिणिनोषिणाणपडिवण्णमा जीवा दव्यपमाणेण केवइया होज्जा ?, पडिवज्जमानए सिग अत्थि सिव
[35]
मागादीनि सत्यदादी अन्यमतं
॥ २३ ॥