________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - गाथा-], नियुक्ति: [१२-२०], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री आवश्यक चूर्णी ज्ञानानि
प्रत
सत्रांक
જ રા
SPAXARIRNAKPURUSCHKEK
फुसणति दारं, आमिणियोहियणाणपंडिवण्णगा जीवा लोगस्स किं संखेज्जतिभागं फुसंति ? तहेव उच्चारणा, एकं जीर्ष ६ मतिज्ञाने
संखेज्जतिभाग वा फुसंति असंखज्जतिभाग वा संखेज्जे वा भागे, जो असंखज्जे भागे फसति. णो सच्चलोग फसति, बिनादान एमेव पुरत्तेचि जीवा माणियब्वा ४॥
द्वारााण कालति दार, आमिणिवोहियणाणी जीवा लईि पडुच्च केवतियं कालं होज्जा १, एग जीव पहच्च जहणेण अंतोमुहूर्त VIोण छाबद्रि सागरोवपाई सातिरेगाई, कई, जो आमिणियोहितं लक्षणं तक्खणा चेव ततो परिपडति केव(का)लं वा करेज्जा
तरस आभिणियोहियलबी अंतोमुह संभवति, जो पुण अणुत्तरविमाणेसु दो वारा उक्वज्जति उकोसठितितो तस्स छाबढि सागरो|वमा सातिरेगा, सातिरेग तुज मणुस्सभवे आउयं देसूणा वा पुव्यकोडी अप्पयर वा काले, णाणाजीचे पडुच्च सम्बदा । उपओगं पड़च्च एकजीवस्स जहण्णेणवि उकोसेणवि अंतीमुदुस, णाणाजीवे पहुच जहण्णेणवि उकासेणपि अंतोमहर्ष ५॥
रेति दार-आभिणिचोहियणाणस्स णं भंते ! केवइयं कालं अंतर होति , अंतरं णाम जो आभिणियोहियणाणी भवित्ता पापणोवि कालंतरण आमिणिबोहियणाणी चेव भवति, एत्थ एग जीवं पहच्च जहण्णणं अंतोमुहुरी, उकोसेणं अवदं पोग्गलपरियट्ट देसूर्ण, णाणाजीवे पडच्च गत्थि बैतरं ६ ॥ भागति दारं, आभिणिबोदियणाणी गं मैते ! जीवा सेसजीवाणं कतिमागे होज्जा १, गोयमा ! अणन्तमागे ७॥
R २२॥ भावेचि, आभिणिवोहियणागी में भैते । जीवे ओदइयोबसमियादीणं पंचण्हं भावाणं कतरंमि भावे होज्जा ?, खोबसमिए है होज्जा ८॥
दीप अनुक्रम
[34]