________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - /गाथा-], नियुक्ति: [१२-२०], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
STER
प्रत
सत्पदे मादीनि द्वाराणि द्रव्य
सनाक
श्री
सणित्ति, कि सण्णी पडिवज्जति असण्णी वा', सण्णी पडिवज्जति, णो असण्णी, सो य सष्णी पडिबज्जमाणओ वा पुव्वपआवश्यक|PI डिवण्णो वा होज्जा, असण्णी पुण पुवपडिवण्णओ होज्जा, णो पडिवज्जमाणओ १८॥
चूर्णों __भवसिद्धिएति, किं भवसिद्धिओ पडिवज्जति अभवसिदिओ वा पडिवज्जति', भवसिद्धिओ, णो अभवसिद्धिओ, सो भवसि-12 ज्ञानानि दिओ दुविहोवि होज्जा १९ ॥ ॥२१॥
चरिमत्ति, किं चरिमे पडिवज्जति अचरिमे वा', चरिमे पडिवज्जति, णो अचरिमे, से य चरिमे पडिवज्जमाणए वा होज्जा, पुथ्वपडिवण्णए वा होज्जा २० ॥१॥
गतं संतपदपरूवणचिदारं, इयाणि दबपमाणति दारं, तंजहा-आभिणियोहियणाणपडिवण्णगा जीवा दवपमाणेण केव-IN इआ', पडिबज्जमाणए पहुच्च सिय अस्थि सिय नस्थि, जति अस्थि जहण्णेण एको वा दो वा तिणि वा, उकोसणं पलिओ-18 | वमस्स असंखज्जतिभागे जावतिया चालग्गा, पुव्वपडिवण्णए पडच्च जहण्णपदे असंखज्जा उकोसपदेवि असंखज्जा, जहण्णप| यातो उकोसपदे विससाहिया २॥
खेत्तचि दारं, आभिणिचोहियपडिवण्णया जीवा लोगस्स कतिभागे होज्जा ?, किं संखेज्जतिभागे असंखेज्जतिभागे संखेज्जेसु भागेसु असंखिज्जेसु भागेसु सम्बकोए वा होज्जा', असंखज्जइमागे वा होज्जा, सेसपडिसहो, धूरगणणाए विसयं पडुच्च . लोगस्स चोइसखंडीकतस्स सत्तसु चोदसभागेसु होज्जा, विसओणाम विसओत्ति वा संभकोचि वा उबवत्तित्ति वा एगट्ठा, पडुच्च नाम पडुच्चति वा पप्पत्ति वा अहिकिच्चति वा एगट्ठा ३॥
दीप अनुक्रम
मऊरान
[33]