________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - गाथा-], नियुक्ति: [१२-२०], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
चूर्णी
दीनि
सत्राक
जति, णो अणागारोबउत्तो, जम्मि समए पडिवण्णो आभिणियोहियणाणं तमि समए सो जीवो सागारोवउत्तो लग्भात, पुय-13 सत्पदे आवश्यक
उपयोगादापडिवण्णओपि सागारोबउत्तो हुज्जा, अणागारोवउत्तो पुन्बपडिवण्णओ होज्जा, णो पडिवज्जमाणतो १२ ॥ ज्ञानानि म आहारत्ति, आभिणि किं आहारतो पडिवज्जति अणाहारतो चा, आहारतो पडिवज्जति, णो अणाहारतो, जति आहा-II
द्वाराणि रतो तो किं पुज्वपडिवण्णओ पडिवज्जमाणो वा होज्जा ?, दोवि होज्जा, अणाहारओ पुण पुवपडिवण्णओ होज्जा, णो पडिव-13 ॥२०॥ ज्जमाणओ १३ ॥
व भासत्ति, किं भासतो पडिवज्जति अभासतो वा ?, जस्स भासालद्धी अस्थि सो भासतोऽवि अभासंतोऽवि पडिवज्जति,
जस्स णस्थि सो ण चेव पडिवज्जति १४ ॥ व परिचत्ति, किं परित्तो पडिवज्जति अपरिचो पा, परित्तो पुष्वपडिवण्णतो वा पडिवज्जमाणओ वा होज्जा, अपरित्तो दुषिहो कायापरितो संसारापरितो य, एस दुविहोऽवि ण वा पुष्वपडिवण्णओ ण वा पडिवज्जमाणतो १५ ॥
पज्जवचि, किं पज्जत्ततो पडिपज्जति अपज्जत्ततो वार, पब्जचतो, पृथ्वपीडवण्णओ पडिक्जमाणभो वा होज्जा, अपज्जततो पुनपडिवण्णओ होज्जा, णो पडिवन्जमाणतो १६ ॥
॥२०॥ है सुहुमेत्ति, किं सुहुमो पडिवज्जति वायरो वा', वायरो पडिवज्जति, णो सुहुमो, सो य बायरो पुव्वपडिवण्णओ पडिवज्जमाशाओ वा होज्जा १७ ॥
दीप अनुक्रम
लक
[32]