________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 1
अध्ययनं [-]
मूलं [- / गाथा-], निर्युक्ति: [१२-१५], भाष्य [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
चूर्णां ज्ञानानि
॥ १९ ॥
णाति तं आभिणिचहियणाणं किं णाणी परिवज्जति उदाहु अण्णाणी १, एत्थ दो गया, तंजहा- णिच्छतिए य वावहारिए य, णिच्छतियस्स णाणी पडिवज्जति, पुष्वपडिवण्णओऽवि णाणी चैव हवेज्जा, जति णाणी पडिवज्जति किं आभिणिबोहियपाणी सुयणाणी ओहिणाणी मणपज्जवणाणी केवलणाणी पडिवज्जति १, तत्थ आभिणिवोहियणाणी आभिणिवोहियणाणउप्पत्तिसमकालमेव पडिवज्जमाणतो भवति, ततो कालतो पच्छा णत्थि पडिवज्जमाणतो, पुब्वपडिवण्णओ पुण भवेज्ज, सुतणाणी णत्थि पुव्व पडिवण्णओ, पडिवज्जमा पूर्ण आभिणित्रोहिययणाणां गवं चैव समुत्पत्ती भवति, ओहिणाणी पुव्यपडिवण्णओ भवेज्जा पडिवज्जमाणओऽवि, कहँ ?, जम्हा जुगवं चैव आभिणिवोदियमुत ओहिणाणाणं समुप्पत्ती भवति, अओ पडिवज्जमाणतो हवेज्जा, मणवज्जवणाणे पुथ्वपडिवण्णओ हवेज्जा, पडिवज्जमाणओ गत्थि, केवलणाणे दोऽचि णत्थि, बाबहारियस्स विभासः ९ ।
दंसणेति दारं, किं चक्खुदंसणी पडिवज्जति अचक्खदंसणी• ओहिदंसणी • केवलदंसणी पडिवज्जइ ?, तत्थ चक्खु० अचक्ख० ओहिदंसणी य पुष्यपडिवण्णओ वा होज्जा परिवज्जमाणओ वा, केवलदंसणे दोऽवि णत्थि १० ॥
संजमेति-आभिणिवोहियं किं संजओ पडिबज्जति?, असंजओ० संजयासजओ ०१, संजओ पुव्वपडिवण्णओ वा परिवज्जमाणओ वा होज्जा, पडिवज्जमाणओ जो सम्मत्तं चरितं जुगवं पडिवज्जति तस्सेत गहणं कर्तति, भणितं च- णत्थि चरितं सम्मत्तविणं बंसणं तु भयणिज्जं । सम्मत्तचरिताई जुगवं पुब्वि व सम्मतं ॥ १ ॥ असंजतोऽवि पुय्वपडिवण्णओ वा पडिवज्जमाणओ वा होज्जा, संजतासंजतोऽवि एवं चैव ११ ॥
उवओगित्ति, आभिणिबोहियं किं सागारोवडते पडिवज्जति उआ अणागारोवउत्ते पडिवज्जति ?, सागारोवउत्ते पडिव
[31]
सत्पदे गत्यादीनि
॥ १९ ॥