________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं
मूलं - गाथा-], नियुक्ति: [१२-१५], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री
हा
प्रत
सत्राक
बोदियणाण पढिवज्जद, सो य एगसमयइओ लम्मति, सेसेसु समएमु पुथ्वपडिवण्णओ लभीत, गइचिदारं गयं १ ॥
सत्पदे आवश्यक
इदाणि इंदिएत्ति दारं, तत्थ पुढवीकाइयाइणो वणप्फतिकायावसाणा पंच काया एमिंदिया, तेसु दोवि पत्थि, रिति-लगत्य चूर्णी
चउरिदिएमु णत्थि पडिवज्जमाणओ, पुथ्वपडिवण्णओ पुण भवेज्जा, कह !, जो कोई अविरयसम्मदिट्ठी विगलिदिएसु उप-12 ज्ञानानि
ज्जति सो जाव अपज्जचतो ताव घंटालालादिद्रुतेण पुब्बपडिवण्णो लब्भति, पंचिंदिएसु पुच्वपडिवण्णतो पडिवज्जमाणोऽवि ॥१८॥ठा आभिणिबोहियणाणी हविज्जा, इंदिएचि गयं २॥
काएचि, पुढविकाए जाव वणप्पष्फतिकाए ण पुवपडिवण्णओ ण वा पडिवज्जमाणओ, तसकाए उभर्य होज्जा ३ ॥ जोगेत्ति जोगो तिविहो, तंजदा-मणवइकायजोगित्ति, एतेसु तिमुवि पुवपडिवनो पडिवज्जमाणतो वा होज्जा ४॥ वेदेत्ति, सो तिविहो तंजहा-इत्थी, पुरिसो णपुंसगत्ति, एतेसु तिसुवि दुविहोऽपि होज्जा ५॥ कसाएत्ति, ते य कोहादिणो चउरो, तेसु दुविहोवि होज्जा ६ ॥
लेसत्ति, तत्थ उवरिल्लासु तिसु विसुद्धलेसासु पुखपडिवचतो पडिचज्जमाणओ वा होज्जा, हेडिल्लासु अविमुद्धलेसासु पुष्य-16 परिवण्णओ होज्जा, पडिवज्जमाणओ पत्थि ७॥
सम्मत्तेत्ति, तं आभिणिचोहियणाणं किं सम्महिठ्ठी परिवज्जति मिच्छदिट्ठी सम्ममिच्छहिड्डी , एत्थ दो णया समो.8 टातरंति, तंजहा-णिन्छतिए य वावहारिए य, तत्थ णिच्छइयनयस्स सम्मदिट्ठी पढिवज्जइ, पुष्वपडिवचओऽवि सम्मदिट्ठी चेव, बाबहा-1&|
रियस्स मिच्छादिड्डीपटिवज्जति, पुण्यपडिवण्णओ से णस्थि, सम्ममिच्छदिही ण वा पुण्यपडिवण्णो ण वा पडिवज्जमाणओ ८॥
दीप अनुक्रम
RECE
4364444448
[30]