________________
आगम
(४०)
भाग-3 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - गाथा-], नियुक्ति: [१२-१५], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री
IR
प्रत
सत्राक
ईहापोह वीमंसा ॥ १२ ॥ ईधति वा अपोहोचि वा विमसत्ति वा मग्गणारी वा गवेसणत्ति वा सण्णत्ति वा सइत्ति वा मतेरेकाथिआवश्यक मइत्ति वा पण्णत्ति वा सम्यमेतं आभिणिवोहियं एतेहिं एगडिएहिं भणितति ॥ तं पुण इमेहि अणुओगदारेहिं अणुगन्तव्ब, तंजहा- कानि चूणौँ
संतपय परूवणया दख्वपमाण च खित्तफुसणा य । कालो अंतर भागो भावो अप्पाषहुंकति ॥ १३॥ सदादानि ज्ञानानि तत्थ संतपयपरूवणया पढमदारन्तिकाऊण पुचि भण्णति, तत्थ संतं णाम संतति वा अस्थिति वा विज्जमाणति चा एगट्ठा, I द्वारााण ॥१७॥
संतं च तं पयं च संतपदं तस्स परूवणा संतपयपरूवणा, परूवणत्ति वा कहणंति वा बक्खाणमग्गोत्ति वा एगट्ठा, सा य इमेण पगारेण भवति, जहा- कोई सीसो काच आयरियं पुच्छेज्जा, जहा आमिणिवोहियस्स किं संतस्स परूवणं असंतस्स बा', आयरिओGI आह-वत्थ! कतो ते संदेहो', सीसो आह-संताणं असंताणं च परूवणा दिट्ठा, घडादिणं असंभवे भ(सिं)गादीणं च अतो मम संसओ,
आयरिओ आह-संतस्स, कही, जम्हा ओहिणाणादीहिं पच्चक्खहि जे दिवा अत्था सुत्तनिबद्धा असुवनियद्धा वा ते आभिाणवोहिय-18 Mणाणसामत्थजुत्तो जीवो सत गिण्हइ परं च गाहेति, अतो णियमा आत्थि आमिणिबोहियणाणंति, सीसो आह-जइ अस्थि तो कहि मम्गितब्बं , आयरिओ आह- इमेहिं ठाणेहिं मग्गिय, तनहा
गइ इंदिए य काए जोगे वेए कसाय लेसा य । संमत्त णाण दसण संजय उवओग आहारे ।। १४॥ भासग परित्त पज्जत्त सहुम सण्णी य हुंति भवचरिमे । एतेहिं तु पदेहिं संतपदे हॉति वक्खाणं ॥१५॥
तत्थ पढम गतित्ति दारं, सा णिरयगतिआदी चउबिहा, तत्थ पडिवज्जमाणयं पडुच्च चउसुचि गतिओ (सु) आभिणिहिदियणाणं भवेज्जा, पुब्बपीडवण्यामपि पडुच्च चउसुयि भवेज्जा, तत्व पडिबज्जमाणओ पाम जो तप्यहमताए चेव आमिाण-पद
दीप अनुक्रम
SECRESS
[29]