________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं मूलं - /गाथा-], नियुक्ति: [८-११], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
दीप अनुक्रम
श्री सो जीवपएसेहिं गण्हिऊण वेउब्वियसरीरेण णिसिरति, एवं आहारगेणवि, 'तो भासति भासतो भासति भासंति णाम जति भासतो भाषायाः आवश्यकता भवति तो मासति, किं कारणी, अण्णेसि ओरालियबेउब्वियआहारगा अत्थि,ण पुण भासंति । कम्हार, पज्जतिअभावा, कारणं वा| IPI किंचि पडुच्च ण भासंतित्ति ॥ ८॥ तं पुण भासं कतिप्पगारं गेहति', एत्थ भण्णति
व्याप्तिश्च जानानि
8 ओरालियवेडाब्वय० ॥९॥ ओरालियवेउब्बियआहारगसर्रारी चउम्बिहं भासं गेण्हति य मुंचद य, संजहा- सच्चे असच्च ॥१६॥ है सच्चामोसं असच्चामोसं च, जाए भासाए गेण्हति ताए चेव णिसिरति, णो अण्णाए घेत्तूण अण्णाए णिसिरइत्ति ॥९॥ एत्थ सीसो
| आह- कतिहिं समएहिं लोगो० ॥१०॥ गाहा कंठा । आयरिओ आह
चउहिं समएहिं ॥११जीवो जाई दब्बाई भासचाए गहियाई णिसरति ताणि भिण्णाणि वा णिसिरति अभिन्नाणि वा, | जाई भिनाई णिसिरति ताई अणंतगुणपरिवुड्डीए परिवड्डमाणाई २ चउहि समतेहिं समंतओ लोगतं फुसंति, फुसंति णाम पाव-IM तिचि बुत्तं भवति, जाई अभिण्णाई णिसिरति ताई असंखेज्जाओ उग्गाहणवग्गणाओ गंता भेदमावज्जंति, संखेज्जाई जोयणाई |गंता विद्धसमागच्छंति, वि«समागच्छति णामाभासीभवंतित्ति चुतं भवति । एवमेव जाई भिण्णाई णिसिरति ताई महंतलेठ्ठकसमाई 18 चउहि समएहिं लोगतं पार्वति, जाणि पुण अभिण्णाणि णिसिरति ताणि खुद्दलगलेठ्ठगसमाणाई अंतरा चेव विद्धंसमागच्छंति,*
तेहि य भिण्णेहि भासादब्बेहिं चउहिं समएहि लोगो निरंतरं सब्बो चेव फुडीकओ, जो य लोगस्स चरिमो अन्तो सो चेव भासालिएऽवि चरिमो अंतोत्ति । कह', जेण अलोए जीवाजीवदवाणं धम्मत्थिकायदबस्स अभाव गती चेत्र पत्थि, अतो लोगस्स, 11चरिमंते भासाएऽवि चरिमंतो भण्णतित्ति ।।११।। इयाणि एयस्स आभिाणबोहियस्स एगट्ठिया भणति, तंजहा
॥१६॥
ब
[28]