________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र -१ (निर्युक्तिः+चूर्णि:) 1
अध्ययनं [-]
भाष्यं [ ११४... ]
मूल [- / गाथा-], निर्युक्तिः [४९८-५०१/४९८-५०१],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
चूर्णी उपोषात नियुक्तौ
॥३०२॥
रवडेंसयस्स तित्थगरस्स सहसंबुद्धस्स, पुरिसोत्तमस्स पुरिससीहस्स पुरिसवरपुंडरियस्स पुरिसवरगंधहत्थिस्स, अभयद्यस्स जान ठाणं संपावितुकामस्स, वृंदामि णं भगवंत तिलोगवीरं तत्थ गर्त इहगते, पास्तु मे भगवं तत्थ गए इहगवंतिकंड बंदति नम॑सति नर्मसित्ता जाव सीहासणवरंसि पुरत्थाभिमुद्दे संनिसने । तए णं से सके देविंदे सामिगुणातिसय अक्खिप्पमाणदिगए एवं उप्पनंदिजमा हियए० हियए संभंते जाब हरिसवसविसप्यमाणहियए धारायणीमसुरभिकुसुमचंचुमालइयऊसवियरोमकूबे वियसियवर कमलाणणवयणे बहवे सामाणियतायत्तिसगादयो देवा य देवीओ य आमंतता एवं वयासी-हं भो देवा ! समणे भगवं महाबीरे तिलोगमहावीरे निच्चं बोसडकाए चियत्तदेहे जे केति उवसग्गा समुप्पज्जति, तंजहा- दिव्या वा माणुस्सा वा तिरिक्सजोणिया वा पडिलोमा वा अणुलोमा वा, तत्थ पडिलोमा वासेण वा जाब काए आउडेज्जा, अणुलोमा वंदेज्ज जब पज्जुवासेज्ज वा, ते सव्वे सम्म सहति जाव अहियासेति । तए में से भगवं समणे इरियासमिते भासासमिते जाब पारिट्ठावणियास मिते | मणसमिए यतिसमिते कायसमिते मणगुचे वतिगुने कायगुते गुतिदिए गुत्तभयारी अकोहे अमाणे अमाए अलोभ संते पसंते उबसंते पडिणिब्बुडे अण्णासवे अममे आकचण निसेति निरुवलेवे कंसपाती हूव मुकतोये संखे इव निरंगणे जच्चकणगंव जायरूबे आदंसपलिभा इव पागडभावे जीवेचिव अप्पडितगती गगणमिव निरालंबणे वायुरिव अप्पडिप सारयसलिलंब सुद्धहियए पुक्खरपतं व निरुपलेवे कुम्मे इत्र गुतिदिए खग्गिविसाणं व एगजाए विहग इव विप्यमुक्के भारंडपक्खी चिव अप्पमत्ते मंदरो विव अप्पकं सागरो वित्र गंभीरे चंदोविव सोमलेस्से यूरो विव दिसतेये कुंजरोविव सॉडीरे सीहोविव दुरिसे वसभोविन जायत्थामे वसुंधराविव सव्वासविसदे मुहुतहुतासणाविव तेयसा जलते, णत्थि णं तस्स भगवतो कत्थति पडिबंधे भवति, तंजहा
[314]
संयमिनः श्रीवीरवर्णनं
॥२०३॥