SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ आगम (४०) भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं मूलं - गाथा-], नियुक्ति: [४९७/४९७], भाष्यं [११४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1 प्रत । चूणौं उपोद्घात सत्राक श्री पसारितो, ताए परमाए सद्धाए दिलं, पंच दिव्वाणि, मत्थओ धोओ, अदासीकता । आवश्यक दभूमी बहमेच्छा पेदालग्गाममागतो भगवं । पोलासचे इयंमी ठितेगराई महापडिम ॥ ४-४०१४९७ ।। II संगम ___ततो सामी दढभूमी गतो, तीसे बाहिं पेढालं नाम उज्जाणं, तत्थ पोलासं चेतिय, तत्थ अट्टमेणं भत्तण अप्पाणएण ईसिंप-18कोपसगो। नियुक्तौदभारगतेण, इसिपम्भारगती नाम ईसि ओणओ काओ, एगपोग्गलनिरुद्धदिही अणिमिसणयणो तत्थवि जे अचित्तपोग्गला तेसु दिहि | | निवेसेति, सचित्तेहिं दिट्ठी अप्पाइज्जति, जहा दुबाए, जहासंभवं सेसाणिवि भासियव्वाणि । अहापणिहितेहिं गत्तहिं सम्विदिएहि | ॥३०१॥ | गुचेहिं दोवि पादे साहटु बग्धारियपाणी एगराइयं महापडिमं ठितो। . | सको य देवराया सभागती भणति हरिसितो वयणं । तिन्निवि लोगऽसमस्या जिणवीरमणं चलेउं जे ॥४-४११४९८॥ सोहम्मकप्पवासी देवो सकस्स सो अमरिसेण | सामाणियसंगमओ येति सुरिंदै पडिणिविट्टो ॥४-४२२४९९।। 1। तेलोकं असमत्थंति वेहए तस्स चालण काउं । अज्जेव पासह इमं मम वसग भट्ठजोगतवं ।। ४-४३१५०० ।। अह आगतो तुरंतो देवो सक्कस्स सो अमरिसेण |कासी य य (ह) उवसग्गं मिच्छादिट्टी पडिनिविहो ।।४-४४४५०१॥ म तेणं कालेणं तेणं समएणं सक्के देविदे देवराया जहा अवहारे जाव बहहिं देवेहिं देवीहि य सद्धिं संपरिखुडे विहरति जाव ॥३०॥ सामि च तहागतं ओहिणा आभाएति, आभीएचा हडतुडचित्ते आणदिए जाव सिरसावत्तं मत्थए अंजलिं कटु एवं बयासी णमो 151 दूत्वणं अरहताणं जाव सिद्धिगतिणामधेयं ठाणं संपत्ताण, णमोऽस्पुणं समणस्स भगवतो महतिमहावीरवद्धमाणसामिस्स गातकुलव AAAAAAAAS दीप अनुक्रम | संगम-कृत् उपसर्गस्य वर्णनं [313]
SR No.035053
Book TitleSachoornik Aagam Suttaani 04 Aavashyak 1 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy