________________
आगम
(४०)
भाग-3 "आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [४९८-५०१/४९८-५०१], भाष्यं [११४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
श्री
प्रत
श्रीबीर
सत्राक
दीप अनुक्रम
आवश्यक
| दब्बतो जाब भावतो, दन्यतो इह खलु माता मे पिता मे जाव सच्चित्ताचित्तमीसएसु वा दयेसु, एवं तस्स ण भवति, खेतको
गामे वा णगर वा रमे वा खेचे वा खले वा घरे वा जाव अंगणे बा, एवं तस्स ग भवति, कालतो- समए वा आवलियाए वा उपोव्यात
आणापाणूए वा थोचे वा खणे वा लये वा मुहुने वा दिवसे वा अहोरत्ते वा पक्खे वा मासे वा उडुए वा अयणे वा संवच्छरे वा नियुक्ती अन्नतेर वा दोहकालसंजोगे, एवं तस्स ण भवति । भावतो-कोहे वा [क] पेज्जे वा दोसे वा कलहे वा अन्भक्खाणे वा पेसुषे वाट ||३०३|| मापरपरिवादे वा अरातिरतीएवा मायामोसे वा मिच्छादसणसल्ले चा, एवं तस्स ण भवति । .
से ण भगवं वासावासवज्जं अट्ठ गेम्हहेमंतियाई मासाई गामे एगरादीए णगरे पंचराइए वषगयहस्ससोगअरतिरतिभवपरिचासे जिरहंकारे लहुभूए अगंधे वासीचंदणसमाणकप्पे समतिणमणिलेकंचणे समसुहदुक्खे इहलोयपरलोयअप्पडिवढे जीवियमरणे निरावकंखी संसारपारगामी कमसंगणिग्घातणवाए अन्धुट्टिते, एवं च ण विहरति ।
तं अहो भगवं तिलोगबीरे तिळोगसारे तिलोगन्महितपरकमे तेलोकं अभिभूत द्विते, ण सका केणइ देवेण दाणवेण वा जाव | तेलोकेण वा प्राणाओ मणागमवि चालेउंतिकदु वंदति णमंसति ।
इतो य संगमको सोधम्मकप्पबासी देवो सकसामाणिओ अभवसिद्धीओ, सो भणति--अहो देवराया रागण उल्लावेति, को नाम माणुसमेतो देवेण न चालिज्जति ?, अज्जेवण अहं चालेमिति, ताहे सको न वारति, मा जाणिहिति परनिस्साए भगवं तवोकम्म फरतिति । एवं सो आगतो ।
॥३०॥
। इतः संगमदेवकृता उपसर्गाः द्वितिय भागे वर्तते... । मुनिश्री दीपरत्नसागरेण पुन: संपादित: (आगमसूत्र ४०)
"आवश्यक-चूर्णि: [भाग-१]" परिसमाप्ता:
[315]