________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 1
अध्ययनं [-]
मूलं [- /गाथा -], निर्युक्ति: [४९०/४९०],
भाष्यं [११४... ]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०],मूलसूत्र- [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री आवश्यक चूर्णी उपोषात निर्युकौ
||२९५॥
याणि काउं परिसंता, अमया सगडमुहे उज्जाणियाएं गताणि, तत्थ पासति जुन्नदेउलं सडितपडितं, तत्थ मल्लिसामिणो पडिमा तं गर्मसंति, तेहिं भणितं जदि अम्ह दारओ वा दारिया वा पयाति ता एवं देउलं करेमो, एतन्भचाणि य होमो, एवं सिता गयाणि, तत्थ य अहासंनिहियाए वाणमंतरीदेवयाए पाडिहेरं कतं, आहूतो गन्भो, जं चेव आहूतो तं चैव देवडलं काउमारद्वाणि, अतीव पूर्ज तिसंस करेंति, पव्वइया य अलियंति एवं सो सावओ जातो । इतो व सामी विहरमाणो सगडमुहस्स उज्जाणस्स नगरस्स य अंतरा पडिमं ठितो तेणं कालेणं तेणं समएणं ईसाणे देविंदे देवराया जहा अभिसंगे जाव जाणविमाणेणं सब्बिड्डीए सामी तिक्खुतो आयाणिपयाहिणं काऊणं बंदति णमंसति, णमंसित्ता जाब पंजलिकडे भगवतो चरितं आगातमाणे सामिमि दिनदिट्ठीए पज्जुवासेमाणे चिट्ठति, वग्गुरो य तं कालं पहातो ओलपडसाडओ सपरिजणो महता इड्डीए विविधकुसुमहत्थगतो तं आयतणमच्चतो जाति, तं च वितिवयमाणं ईसाणिंदो पासति भणति य-भो बम्गुरा ! तुम्भं पच्चक्खतित्थगरस्स महिमं ण करेसि, तो पडिमं अच्चता जासि, जा एस महतिमहावीरवद्धमाणसामी जगनाहेति लोगपूज्जेति, सो आगतो मिच्छादुकट काउं खामेति महिमं करेति । ततो सामी उष्णागं वच्चति, तत्थ अंतरा बघुवरं सपडित्तं एति, ताणि पुण दोषि विरुवाणि दंतिलगाणि य, तत्थ गोसालो भणति - अहो हमो सुसंजोगो, 'ततिल्लो पहराओ जाणति दूरेवि जो जहिं वसति । जं जस्म होति सरिसं तं तस्स चितिज्जयं देति ॥ १ ॥ जाहे ण ठाति ताहे ताहि पिट्टित्ता बद्धो, ताहे बंसीकुडंगे छूढो । तत्थ पडितो उत्ताणओ अच्छति, वाहरात य सामि, तत्थ सिद्धत्थो भणति -सतं कर्ड, तो वाहे सामि अदूरं तुं पडिच्छति, पच्छा ते भगति---णूणं एस एयस्स देवज्जगस्स पीढियाबाहो वा छत्तधरो वा आसि ओसट्टितो, तो णं मुण्ड, ततो मुको, अन्ने मणति-पहिएहिं ओतारिओ
[307]
पुरिमताले महिमा
॥२९५॥