________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं मूलं - गाथा-], नियुक्ति: [४८७/४८८], भाष्यं [११४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
चारकतया
प्रत
अहणं
श्री समाणा मदणाणाम गामो, तत्थ बलदेवघरे सामी अंतो कोणे पडिम ठितो, सो गोसालो तस्स मुहे सागारित पदातुं ठिओ, आवश्यक स्थवि तहेव कहित, ततो व पिट्टिऊण मुणिउत्तिकाऊण मुको, मुणिो नाम पिसाओ । तत्थ सामीवि पिहिता, ताहे बलदेवप-14
चूणों डिमा णंगलं गहाय उडिता, ते भीया खामियं च ।। उपोद्घात
बहुसालगसालवणे कडपूपण पडिम विग्घ सोवसमे । लोहग्गलमि चारिप जियसत्तू उप्पले मोक्यो ।।४-३२१४८९।०/नियुक्ती
ततो निग्गता बहुसालग णाम गामो तत्थ गता, तत्थ बहिं सालवणं गाम उज्जाण, तत्थ ठितो, तत्थ य सालज्जा णाम ॥२९॥ वाणमंतरी, सा भगवतो पूर्ण करेति, एवं अम्हं, अनसि आदेसो-जहा सा कडपूयणा वाणमंतरी भगवतो पडिमागयस्स उक्सग्ग
करेति, ताहे संता तंता पच्छा महिम करेति, ततो निग्गता गता लोहग्गलं रायहाणि, तत्थ जियसत्तू राया, सो य अन्नण राइणा |सम विरुद्धो, तस्स चारपुरिसेहि गहिता पुच्छिज्जता ण साहंति, तत्थ य चारियत्ति रमो अस्थाणीवरगतस्स उपहाविता, तत्थ |
उप्पलो अडियग्गामतो, सो य पुण्यामेव अतिगतो, सो य ते आणिज्जते दट्टण उद्वितो तिक्खुत्तो वंदति, पच्छा सो भणति-ण ४ीएस चारितो, एस सिद्धस्थरायसुतो धम्मवरचकवडी, एस भगवं, लक्खणाणि से पेच्छह, तत्थ सकारेऊण मुको ।।
तत्तो य पुरिमताले वग्गुरईसाण अच्चए महिमै ।
मल्लिजिणायणपडिमा [ ओण्णाए दंतुरगा] वंसकडगंसि बहुगोही ।। ४-३२४९० ॥ ततो पुरिमतालं एति, तत्थ वग्गुरो णाम सेड्डी, तस्स भद्दा भारिया वंझा अवियाउरी जाणुकोप्परमाता, यहूणि देवसतोवाइ-12
दीप अनुक्रम
॥२९॥
[306]