________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं मूलं - गाथा-], नियुक्ति: [४८५/४८६], भाष्यं [११४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
आवश्यक चूर्णौ |
सत्राक
पाश्चात नियुक्ती
॥२९३॥
दीप अनुक्रम
| दणं तेय असहमाणी पच्छा तावसरूवं विउवित्ता पक्कलनियत्था जडाभारेण य सव्वं सरीरं पाणिएण ओलेत्ता दहमि उवरि ठिता सामिस्स अंगाणि धुणति वायं च विउच्चति, जदि पागतो सो फुडितो होन्ती, सा य किल तिविठुकाले अतपुरिया आसिक ण य तदा पडियरियत्ति पदोसं वहति, तं दिव्वं वेयणं अहियासंतस्स भगवती ओही विगसिओ सब लोग पासितुमारो, सेस नोपसर्गः कालं गब्भातो आढवेत्ता जाव सालिसीस ताव सुरलोगप्पमाणो ओही एकारस य अंगा सुरलोगगप्पमाणमेचा, जावतिय देवलोगेसु । पेच्छिताइता । साचि बंतरी पराजिता संता ताव उबसंता पूर्य करेति । पुणरवि भदियणगरे तवं विचित्तं तु छट्ठवासमि । मगहाए निरुवसर्ग मुणि उबदमि विहारस्था॥ ४-४८६॥३० ____ततो भगवं भद्दियं नाम णगरि गओ, तत्थ छ8 वासावास उवगतं, तत्थ बरिसारने गोसालेण सम समागमो, छठे मासे भगवतो गोसालो मिलितो । तत्थ चतुमासखमणं, विचिचे य अभिग्गहे कुणति भगवं ठाणादीहि, बाहिं पारेता ततो पच्छा मग-18 हविसए विहरति निरुवसम्गं अट्ठमासे उदुबद्धिए।।
आलभियाए वासं कंडग तब (हिं) देउले पराहुत्तो | महणदेउलसारिय मुहमले दोसचि मुणिसि ॥४-४८७॥३२ __एवं बिहारऊणं आलाभतं एति, तत्थ सत्तम वासावासं उवगतो चाउम्मासखमणण, ततो वाहिं पारेचा कंडगं नाम संनिवेसं तत्थ एति, तत्थ वासुदेवघरे सामी कोणे ठितो पडिम, गोसालोवि वासुदेवपडिमाए अधिट्ठाणं मुद्दे काउं ठितो, सो बासपडियरओ आगतो तं तहाठित पेच्छति, ताहे चितति--मा लोगो भणिही धम्मिओ रागद्दोसिओत्ति, गाम गंतूण कहेति-एह पेच्छद्द, मा भणिहिह राइतओति, ते आगता, ताहे दिट्ठो पिट्टितो, पच्छा णिवासिज्जति य, अने भणंति -एस पिसाओ, ताई मुको, ताहे निग्गया
[305]