________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं मूलं - गाथा-], नियुक्ति: [४९१/४९१], भाष्यं [११४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
आवश्यकता
प्रत
सुत्रांक
8 सामि अच्छत दट्टणं ।
अनार्येगोभूमि वज्जलादेत्ति गोवकोहे य वंसि जिणुदसमो । रायगिह ऽट्ठमवासं भवज्जभूमी बहुवसग्गा ॥४-३४४९१ली
बिहारः चूर्णी उपोद्घात
ततो विहरतो सामी गोभूमी वच्चति, तत्थ अंतरा अडविषण, सदा गावीओ चरति तेण गोभूमी। तत्थ गोसालो गोवालए नियुक्ती भणति--अरे कज्जलाढा ! एस पंथो कहिं वच्चति ?, वज्जलाढा णाम मेकच्छा ( मेच्छा , ताहे ते गोवा भणति कीस अकोससि?,13
सो भणति-असुगए मुयपुत्ता सुटु अकोसामि, तुम्भे एरिसगा मेच्छा, ताहे तेहिं मिलित्ता पिट्टिऊण बंधित्ता वंसीसु छूढो, तत्थ ॥२९॥
अन्नेहिं पुणो मोइतो अणुकंपाए, ततो विहरता रायगिहं गता। तत्थ अट्ठमं वासारतं, चाउम्मासखमण, विचित्ते य अभिग्गहे, बाहि पारेचा सरदे समतीए दिद्रुत करेति, सामी चितेति-बहुं कर्म ण सका णिज्जरेउं, ताहे सतेमेव अथारियदिहतं पडिकप्पेति, जहा एगम्स कुईचियस्स साली जाता, ताहे सो कप्पडियपंथिए भणति-तुभ हिइच्छितं मनं देमि मम लुणह, पन्छा में जहामुहं बच्चह, एवं सो ओबातेण लुणावति, एवं चेव ममवि बहुं कर्म अच्छति, पतं तच्छारिएहि णिज्जरावेयव्वति य अणारियदेसेसु, ताहे लाढावज्जभूमि सुद्धभूमि च बच्चति, ते णिरणुकंपा णिया य, तत्थ विहरितो, तत्थ सो अणारिओ जणो हीलति निंदति ४ जह बंभचरेसु 'छच्छुकरति आसु समणं कुक्करा दसंतु' नि (८-८३ ) एवमादि, तदा य किर वासारतो, तमि जणवए केणइ दइवनिओगेण लेहट्ठो आसी यसहीवि न लभति । तन्य य छम्मामे अणिच्चजागारियं विहरनि । एम नवमो बासारनो। अणियतवास सिद्धत्वपुरं तिलथंबपुच्छ णिप्फती । उप्पाडेनि अणजो गोसालो बासबहुलाए ॥ ४-३५।४९२
दीप अनुक्रम
॥२९६॥
SCRE
[308]