________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं मूलं - गाथा-], नियुक्ति: [४८०/४८०], भाष्यं [११४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
कालो भविस्सइत्ति , तत्थ चोरभयं, ताहे ते जाणंति एस पुणो पुणो पलाएति मन्ने एस चारितो होज्जा, ताहे सो तेहिं घेतूण चूर्णी शा *
स्तिनो णिस₹ हम्मति, सामी पच्छचे अच्छति, ताहे सो भणति--जति मम धम्मायरियस्स अस्थि तवो तेती था तो सम्यो एस मंडवो ||
है। डज्झतु, ततो डडो । पच्छा ते लंबुगं गता, तत्थ दो पच्चंतिया भायरो मेहो य कालहत्थी य, सो कालहत्थी चोरेहिं समं उद्धाइओ, नियोकाइमे य दुयगे पेच्छति, ते भणंति के तुम्भे, सामी तुसिणीओ अच्छति, वे तत्थ हम्मति ण य साहतित्ति, तेण ते बंधिऊण
8 महल्लस्स भातुगस्स पेसिया, तेण जं चेव भगवं दिवो तं चैव उद्वेत्ता पूतितो खामितो य, तेण सामी कुंडग्गामे दिद्वेल्लओ, ततो ।।२९०॥ मुफो समाणो भगवं चितेति-बहु कम्म निज्जरयव्वं लाढाविसयं वच्चामि, ते अणारिया, तत्थ णिज्जरेमि, तत्थ भगवं अत्यारिय
दिद्रुतं हिदए करति, ततो भगवं निग्गतो लाढाविसय पविट्ठो, कम्मनिज्जरातुरितो, तत्थ हीलणनिंदणाहिं बहुं निज्जरेति जहा संभचेरेसु, पच्छा ततो णीति, तत्थ पुत्रकलसा णाम अणारियगामो. तत्थंतरा दो तेणा लाढाविसयं पविसितुकामा, ते अवसउणो एतस्सेव वहाए भवतुचिकटु असि कटिऊणं सीसं छिंदामीत्ति पहाविता, ताहे सिद्धत्येण ते असी तेसिं चेत्र उपरि छुढो, तेर्सि सीसाणि छिन्त्राणि, अन्ने भणति-सक्केण ओहिणां आमोहचा दोऽवि बज्जेण हता। एवं विहरंता भदियं णगरी गता, तत्थ वासारते चाउम्मासखमणेण अच्छति, विचिन तबोकम्मं ठाणादीहिं । एत्थ गाथाओ
चौरा मंडव भोज्ज गोसाले वहण तेय मामणया। मेहो य काल हत्थी कलंबुपाए य उवसम्गो ॥४-२४१४८०। ॥२९॥ HI लादेम व उवसग्गा घोरा पुन्नकलसा प दो तेणा । वजहया सकेणं भदिय वासासु चउमासो॥४-२५॥४८॥
1555
दीप अनुक्रम
%
AND
[302]