________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं मूलं - गाथा-], नियुक्ति: [४७८/४७८], भाष्यं [११४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत सत्राक
दीप अनुक्रम
ठासो भणति- अज्ज जमेमि जत्थ मंससभयो णत्थि, किमंग पुण माणुसमौ १. सो पहिडितो. वस्थ सावत्थीए पितदन्तो वामनाचटवासादि आवश्यक
18 गाहावती, तस्स सिरिभदा णाम भज्जा, सा य शिंदू, सा अन्नया कयाई सिवदत्तं नेमिीत्तयं पुच्छति-किह मम पुत्तो होज्जा?, सो उपोदयात भणति-जो सुतवस्सी तस्स तं गम्भ ससोणितं संधिऊण पायसं करेत्ता ताहे देह, णिग्गंधस्स य देह, तस्स व परस्स अन्नसामुही दारं I नियुक्ती करेज्जासि, मा सो जाणिचा डहिहित्ति, एवं ते थिरा पया भविस्सति, ताए य तहा कतं, सो हिंडन्तो त घर पविट्ठो, सो या
| से पायसो घयमधुसंजुचो दिनो, नेण चितित-एत्थ कओ मंसति , ताहे तुट्टेण भुत्तं, ताहे गंतूण भणति-चिरं ते निमिक्तकरण ॥२८८॥
करेंतस्स अज्ज सि णवरि फिीडतो, सिद्धत्यो भणति ण विसंवदान, जदिन पत्तियसि तो वमेहि, तेण वंत, जाव दिट्ठा पक्खा | वाला य विकुच्चियए य अवयवा, ताहे सो रुट्ठो तं घरे गंतुं मग्गति, तेहिवि तं वारं ओहाडियर्ग, तेण ण जाणति, आधारीयो
करेति, जाहे ण लभति ताहे भणइ-जदि मम धम्मायरियस्स तवो तेयो वा अस्थि तो डज्झतु, ताहे सव्वा वाहिरिया डङ्गा बहे | सामी हलेदूता णाम गामो तं गतो, तत्थ महतिमहप्पमाणो हलेदुगरुक्खो, तत्थ सावत्थीओ णगरीओ अषो लोगो एंतो तस्य वसति सत्थनिवेसो, तत्थ सामी पडिम ठितो, तेहिं सस्थिरहिं र िसीयकाले अग्गी जालिओ, ते पभाए सते उता मया, सो अग्गी तेहिं न बिजाविजओ, सो उहतो २ सामिस्स पास गती, सो भगवं परितावेति, गोसालो भणति-भगवं वासह नासह का अग्मी एइ. सामिस्स पादा रना, गोसालो गट्ठो । एत्थ
LHRCGN सावत्धी सिरिभद्दा जिंद भोयण पिउदत्त तहप सिवदत्ते ।
SCHAUXERICSERESG
[300]