________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं मूलं - गाथा-], नियुक्ति: [४७७/४७७], भाष्यं [११४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
गर्भपाक
दीप अनुक्रम
बावस्यका
लम्बाइयत्तं करेति, ताहे सुतं-केवि दो जणा आँचालए पज्जिति, ताओ पुण जाणति-जहा चरिमतित्थयरो पचतितो, तो वाओ नैमित्तिकची सत्य गताओ जाव पेच्छति, ताहि मोइओ, ते य ओसिया-अहो विस्सिउकामस्थ, तेहि भएण खमिता, महितो य, एत्व- कृता उपोवपाला मुणिचंदो कुमाराए कुषणय चंपरमणिज्ज उज्जाणे । चोराग चारि अगडे सोम जयंती उषसमंती ॥४-२०१४७७॥ नियुक्ती
दानावस्था ततो भगवं पिढीचं गतो, तत्थ वासाचासं पज्जोसवेइ, चाउम्मासियखमणं च वयं विचितं पडिमादीहिं. बाहिं पारेता कतंगलं ॥२८७॥
गतो, तत्थ दरिदथरा णाम पासंडस्था सारंभा समहिला, ताण वाडगस्स मज्झ देउलं, तत्थ सामी पडिमं ठितो, तदिवसं न सफसितं सीतं पडति, ताणं च तदिवस जागरओ, ते समहिला जागरओ गायति । तत्थ गोसालो भणति-एसोऽवि णाम पासंडो भवति सारंभो समाहिलो य, सवाणि य एगडणि गायति य, ताहे सो तेहि पाहि णिच्छूढो, सो तहिं माहमासे तेण सीतेण सतुसारण संकुचितो अच्छति, तत्थ तेहिं अणुकंपतेहि पुणोवि अतिणीतिए अनींह, एवं तिनि वारे निच्छूढो अतिणीतो य, पुणो भणति-जदि अम्हे फुर्ड भणामो तोवि णिच्छुम्मामो, तत्थ अमेहि मणितं-एस देवज्जगस्स कोऽवि पेढियावाहो छत्तधारो वा असि, तुहिका अच्छह, | सवाउज्जाणि खडखडावेह जह से सहोवि ण सुब्बति । एत्थपिट्टीचंपा वासंतस्थ सुणी चाउमास खमणेणं । कयगलदेउलवासं दरिदधेरा य गोसालो ॥ ४-२११४७८॥
R॥२७॥ पच्छा पभाए सामी सावरिय गावो, तस्थ सामी बाहिं पडिम ठितो, तत्थ सो पुच्छति-भगवं!, तुम अतीही, सिद्धत्यो मणति-10 अज्ज अम्ह अंतर, सो भणति-अज्ज अहं किं आहार भीहामि , ताहे सिद्धत्यो भणति-अज्ज तुमए माणुसमांस खाइययंति,
RESS
[299]