________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं मूलं - गाथा-], नियुक्ति: [४७२/४६८], भाष्यं [११४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
कंबलशबलो च
प्रत
सत्राक
+
श्री
तत्थ अंतराए ज्जगा रायाणो पंचाह रहेहिं ऐति पएसिस्स रनो पास, तेहिं तत्थ गतेहिं सामी पूतितो य वंदितो य । ततो सुर- आवश्यकाल भिपुरं गतो, तत्थ गंगा उत्तरियब्बिया, तत्थ सिद्धजत्तो णाम णाविओ, खमिलो नेमित्तियो, तत्थ य णाचाए लोगो बिलग्गति, चूणा तत्थ य कोसिएण महासउणेण वासित, तत्थ सो नेमितिओ वागरेति-जारिस सउणण भणिय तारिस अम्हेहि मारणतियं पावि
हायव्वं, किं पुण, इमस्स महरिसिस्स पभावेण मुच्चीहामो, सा य णावा पहाविता, एत्वंतरा सुदाढेण णागकुमारणाभोइतं, तेण नियुक्ती |
दिडो सामी, तं वेरै सरित्ता कोवो जातो, सो य किर सीहो वासुदेवत्तणे मारितेल्लओ, सो त संसारं चिरं ममित्ता सुदाढो णागो ॥२८॥ जातो, सो संवहगवातं विउवित्ता णावं उब्बोले इच्छति । इतो य कंबलसंबला दो णागकुमारा तं आभोएंति, का पुण कंबल
संबलाणं उप्पत्ती
मथुरा णगरी, तत्थ जिणदासो सड्डो साधुदासी साविगा, दोऽवि अभिगताणि परिमाणकडाणि, तेहिं चउप्पतस्स पच्चरखाणं गहित, दिवसदेवसिय गोरस गेण्हंति, तत्थ य एगा आमीरी गोरस गहाय आगता, तत्थ सा ताए साविया भमति-मा तुर्म | अनत्थ भमाहि, णिच्चं तुम इह एज्जासि, जत्तियं तुम आणेसि तत्तिय अहं गेण्हामि, एवं तासि संगतं जातं, इमावि से गंधपुडियाई देति, इमावि कुतियाओ दुई दहि वा देति, एवं तासि दढं सोहियं जाय। अन्नया तार्सि गोवाण विवाहो जाओ. ताहे आभीरी ताणि निमंतेइ, ताणि भणंति-अम्हे वाउलाणि न तरामो गंतुं, जं तत्थ भोयणे उवउज्जति कहहुंडाइ वत्थाणि वा आभरणाणि वा बहुवरस्स तेसि दिमाई, तेहिं अईव सोमाविय, लोगेण य सलाहियाणि, तेहिं तुद्धेहिं दो तिवरिसा गोणपोतलगा हदुसरीरा उब- राणीता कंबलसंबलति णामेणं, ताणि नेच्छति, इतराणि बला बंधिऊण गताणि, ताहे तेण सावएण चिंतियं-जा मुच्चीहिति ताहे
+
दीप अनुक्रम
CARE
I
२८०||
[292]