________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं H. मूलं - /गाथा-, नियुक्ति: [४७१/४६७], भाष्यं [११४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
चूर्णी
सत्राट
नियुक्ती
श्री ताहे सामी तेण दिशे, भगवं च गंतूण तत्थ पडिम ठितो, आसुरुचो मर्म ण जाणसित्ति परिएणाझादत्ता पच्छा सामि पलोएति बावश्यक
चंडकौनिजाव सो ण डवाति जहा अबे, एवं दो तिमि वारे, ताहे गंतूण डसति, हसित्ता सरति अवस्कमति मा मे उवरि पडिहिति, IPL
काकवलशउपोषात
तहविण मति, एवं तिमि वारे, ताहे पलोएतो अच्छति अमरिसेणं, तस्स तं रूबं पलोपंतस्स ताणि विसभरिताणि अच्छीणिली विज्झाताणि, सामिणो कति सोम्मत चदइट्टणं, ताहे सामिणा भणियं-उवसम भो चंडकोसिया उपसमित्ति, ताहे तस्स ईहापूह
मग्गणगवेसणं करेंतस्स जातिस्सरणं समुप्पन, ताहे तिक्वत्तो आयाहिणपयाहिणं करेचा वंदति णमसति, णमंसेचा ताहे भ। ॥२७९॥ पच्चक्खाति, मणसा तित्थगरो जाणाति, ताहे सो बिले तोंड छोणं एवं ठिओ, माऽहं रुढो समाणो लोग मारह, सामी ४
तत्थ अणुकंपणहाए अच्छति , तं सामी दळूण गोपालगयच्छवालगा अल्लियंति, रुक्खेहिं आवरेता अप्पाणं पाहाणे खिवंति, ण चलंतित्ति अल्लीणा, रुदेहि घट्टितो तहवि ण फंदति, तेहिं लोगस्स सिट्ठ, ताहे लोगो आगंतु सामि बंदित्ता तंपि सप्प बंदति महं च करेवि, अनाओ य घयविक्किणियातो तं सप्पं घतेण मस्खंति, फरुसोति सो पिपीलियाहिं महितो, तं वेवणं सम्म अहियासेति, अबमासस्स कालगतो सहस्सारे उववो । उतरवाचाला णागसण स्वीरेण भाषणं दिव्या । सेयवियाए पएसी पंच रहे णेज्जरायाणी ।। ४-१९२४७२॥
पच्छा सामी उत्तरवाचालं गतो, तस्थ परखखमणपारणए अतिगतो, तत्थ णागसेणेण गाहावतिणा खीरभोयणेण पडिला-18 दामितो, तत्थ पंच दिम्माणि । पच्छा सेयांवयं गतो, तत्थ पएसी राया समणोचासए, सो महेति सकारेति, ततो सुरमिपुर नवति,
कलकर
दीप अनुक्रम
[291]