________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 1
भाष्यं [११२ ११४]
अध्ययनं [-] मूल [- / गाथा-], निर्युक्तिः [४६५-४६७/४६४...], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री आवश्यक
चूण
उपोदघात
नियुक्ती |
॥२७६॥
कच
करेति, सो लोगेण अविरहितो अच्छति, ताहे सो लोगो भइ एत्थ अच्छंदओ णाम जाणंतओ, सिद्धस्थो भणति से ण किंचि ४ अच्छंदजागति, ताहे लोगो गंतुं भगति-तुमं ण किंचि जाणसि, देवज्जतो जाणति, सो लोगमज्झे अप्पाणं ठाविउकामो भणति एह जामो, जदि मज्स जाणति तो जाणति, ताहे लोगेण परिवारितो एति, भगवतो पुरतो द्वितो, तणं गहाय भणति-किं एवं छिजिहिति?, जइ भणिहिर छिज्जिहिद्द तो ण च्छिदिस्सं, अह भणिहिति णवि तो छिंदिस्सामि, सिद्धत्थेण भणितं ण छिज्जिहिति, आढतो छिंदितुं सकेण य उपओगो दिलो, ताहे अच्छंदगस्स कुवितो ।
तणछेयंगुलि कम्मार वीरघोस माहसेंदु दसपलिए । विइइंदसम्म ऊरण बदरीए दाहिणुक्कुरुडे ।। ४-८।४६९ ।। ततियमवच्चं भज्जा कहए णाहं ततो पिउवयंसो । दक्खिणवाचाल सुवन्नवालुया कंटए वत्थं । ४-९।४७० ।।
ताहे तेण वज्जं पक्खितं, अच्छंदगस्स अंगुलीओ दसवि भूमीए पडिताओ, लोगेण खिसितेा गतो, ताहे सिद्धत्थो तस्स पदोसमावनो तं लोगं भणति-एस चोरो, कस्सेवेण चोरितः, सिद्धत्थो भणति-अत्थि एत्थ वीरघोसो नाम कम्मकारो १, सो पाएहिं पडितो, अहंति, तुझं सुए काले दलपलिये बट्टये णट्टपुब्वं ?, आमं अस्थि, तं एतेण हरितं तं पुण कहिं ? तं तस्स पुरोहडेमहिसेंदुरुक्खस्स पुरत्थिमेणं हत्थमंत्तं गंतॄणं तत्थ शिक्खत, बच्चह, ते गता, दिट्ठे, ताहे आगता कलकलं करेमाणा, अकंपि सुणेह, किं अस्थि इदं इंदसम्मो णाम गाहावती १, तेहिं भणितं अस्थि, ताहे सो सयमेव उवडिओ भणति अहं, आणावेह, अस्थि तुज्झे ऊरणओ असुयं कालं णट्टेोई, अस्थि, सो एतेण मारेत्ता खड़तो, अट्ठियाणि से बदरीए दाहिणे पासे उक्कुरुडियाए, गता जाव
[288]
॥२७६॥