________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 1
अध्ययनं [-]
भाष्यं [११४... ]
मूल [- / गाथा-], निर्युक्तिः [४६९-४७०/४६५-४६६]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री
आवश्यक
चूर्णां
उपोद्घात
निर्युक्तौ
॥२७७॥
दिङ्काणि, पुणरवि कलकलं करेमाणा आगता, भगति एतं ताव वितियं, ताहे भणति अलाहि अत्रेण, ताहे वे निबंध करेति, पच्छा भणति जहा तं अवच्चं भज्जा से कहेहीति, सा पुण तस्स चैव छिद्दाणि मग्गमाणी अच्छति, ताहे ताए सुतं, जहा सो घरिसितो अंगुलीओ छिबाओ, सा य तेण तद्दिवसं पिङ्कितया, ताहे सा चिंतति-नवरि गामो एतु, ताहे ते आगता पुच्छति, सा भणति मा से गामं गेण्डह, भगिणीए पतित्तर्ण करेति, स मं गच्छति, ताहे ते उक्छुद्धिं करेमाणा तं पर्णेति, एस पावो, एवं तस्स उड्डाहो जातो जहा तस्स कोऽवि भिक्खपि ण देति, ताहे सो अप्पसागारियं आगतो भणति भगवं । तुम्भे अण्णत्थवि जुज्जह, अहं कहिं जामि १, ताहे अचियतो महोत्तिकाऊण सामी निम्गतो, ताहे ततो निम्तो समाणो दो वाचालातो दाहिणवाचाला य उत्तरवाचाला य, तासिं दोन्हं अंतरा दो गदीओ-सुवन्नकूला य रूप्पकूला य, ताहे सामी दक्खिणवाचालाओ उत्तर वाचाल वच्चति, तत्थ सुवण्णकूलाए बुलिणे तं वत्थं कंटियाए | लग्गं, ताहे तं थितं सामी गतो, पुणो य अबलोइतं, किं निमित्तं १, केती भांति जहा ममसीए, अने भांति मा अत्थंडिले पडितं, अवलोइतं सुलभं वत्थं पत्तं सिस्साणं भविस्सति तं च भगवता य तेरसमासे अहाभावेण धरियं ततो वोसिरियं पच्छा अचेलते, तं एतेण पितुवर्तसविज्जातितण गहितं तेण उवडितं तुभागस्स, ते तुभितं, ताहे सयसहस्समोल्लं जातं, इमस्सीव पद्मासं सहस्साई इमस्सवि पन्नासं ॥ उत्तरवाचालंतर वणसंडे चंडकोसिओ सप्पो । ण डहे चिंता सरणं जोइस कोवाऽहि जातोऽहं ।। ४-१०।४७१ ।। ताहे सामी उत्तरवाचालं वच्चति, तत्थ अंतरा कमकललं नाम आसमपदं, दो पंथा-उज्जुओ य बँको पं, जो सो उज्जु
[289]
बनार्थपावः
॥२७७॥