SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम H भाग - 3 "आवश्यक" - मूलसूत्र -१ (निर्युक्तिः+चूर्णि:) 1 मूलं [- /गाथा -1, नियुक्ति: [४६२-४६४/४६२-४६४). यं [१११] अध्ययनं पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०], मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:-1 श्री आवश्यक चूर्णां उपोद्घात निर्युक्तौ ॥२७४॥ करेति पिसायरूयेण य, एतेहिवि जाहे ण तरति खोमेउं ताहे पभायसमए सचविहं वेषणं करेति, तंजहा सीसवेयणं १ कअवेयणं २ अच्छिवेपूर्ण ३ दंतवे॒यणं ४ णहवेयणं ५ नकवेयणं ६ पिट्टिवेयणं ७ एकेका देयणा समत्था पागतस्स जीतं संकामेतुं किं पुण सत्त तायो उज्जलाओ १, भगवं अहियासेति, ताहे सो देवो जाहे न तरह चालेंड वा खोड वा ताहे तो संतो परिर्वतो पायपडिओ खामेइखमेह भट्टारगति, ताहे सिद्धस्थो उद्धातितो-हं भो शूलपाणी ! अपत्थियपत्थया न जाणसि सिद्धत्थरायसुर्य भगवंतं तित्थगरं, जति सक्को देवराया जाणतो तो ते णं पायेंतो, ताहे से भीतो दुगुणं खामेति, ताहे सिद्धत्यो धम्मं कहेति, तत्थ उवसंता सामिस्स महिम करेति, तत्थ लोगो चिंतेति सो तं देवज्जत मारेचा इयाणि कीलेति । सामी य देसूणचचारि जाम अतीव परितावितो समाणो पमायकाले मुहुत्तमेतं निहापमादं गतो, तत्थिमे दस महासुमिणे पासित्ताणं पडिबुद्धो, तंजातालपिसाओ हतो १ सेयसउणो चित्तकोइलो य दोघेवे पज्जुवासंता दिवा २-३ दामदुगं च सुरभिकुसुममयं ४ गोवग्गो य पज्जुवासंतो ५ पउमसरो विउद्धपंकओ ६ सागरो य मि मित्थिनोति ७ सूरो य पहलरस्सिमंडलो उग्गमतो ७ अंतहि य मे माणुसुतरो बेटि ओत्ति ९ मंदरं चारुठो मिति १०, लोगो पभाते आगतो, उप्पलो य इंदसम्मो य, ते अच्चणियं दिव्वं गंधचुनपुष्पवासे च पासंति भट्टारंगं च अक्खयसव्वंगं, ताहे सो लोगो सब्बो सामिस्स उकिट्टिसीहणादं करेंतो पादेसु पढितो भणति, जहा देवज्जतेण देवो उवसामितो, महिमं पगतो, उप्पलोऽवि सामिं दद्दू पट्टो वंदति, ताहे भगति-सामी ! तुम्भेहिं अंतिमरातीए दस सुमिणा दिट्ठा, तेसि इमं फलति जो तालपिसायो हतो तमचिरेण मोहणिज्जं उम्मूलेहिसि १ जो य सेयसउणो तं सुकझाणं साहिसि २ जो विचित्तो कोइलो तं दुबालसंग पनवेहिसि ३ गोवग्गफलं च ते चउब्विहो समणसंधो भविस्सति, ५ पउमसरो चउब्वियेनसंघातो [286] शिरआदिवेदनाः७ स्वमा १० ॥२७४॥
SR No.035053
Book TitleSachoornik Aagam Suttaani 04 Aavashyak 1 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy